________________
एनवृत्तिर्यथा-एवं गुर व मणौ प्रव्रज्याप्रतिपश्यसहिष्णुत्वं सात जिनापदशः-सज्ञिप्रज्ञापनारूप उचितापेक्ष्या थो यत्प्रामाणस्योपदेशस्य योग्यरतदपेक्षया चित्ररूपो नानारूपतया प्रवर्तते इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणीयतया यत्र जिनोपदेशे स तथा तस्य भावस्तता, सस्यामपि तत् तस्मात् सविषयः सगोचरो 'मुणेयव्यो'त्ति मुणितव्यः ।"
यदा हि जिनोपदेशश्चिवरूपतया व्यवस्थितोऽममादसारोऽपि तदाऽपुनर्बन्धकादी निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनायाः, केचित्सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थामाईप्ररूपणायाः, केचिनिर्द्धतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापनेति । ततश्च मार्गानुसारिक्रियाऽपि भगवत्सामान्यदेशनार्थ इति भावतो जैन्येवेति प्रतिपत्तव्यम् ॥ २३ ॥
नन्वेवं भागवती सामान्य देशनामनुसृत्य प्रवर्तमानानां मध्याहशामपि सा मार्गानुसारिणी क्रिया सिद्ध्यनुदयादानादिका जैनी, पतञ्ज. स्याद्यक्तमनुसृत्य प्रवर्तमानानां तु सा कथं जैनी? जिनदेशनानसंधा नमूलप्रवृत्त्यनुपहित्तत्वादित्याशङ्कायामाहअण्णत्थवि जमभिण्णं अत्थपयंत जिणिंदमुअमूल। अण्गोवि तयणुसारी तो देसाराहगो जुत्तो ॥२४॥
'अण्णत्थवित्ति । अन्यत्रापि पातञ्जलादिशास्त्रेऽपि यदःप पुरुषार्थोपयोगिवचनम् अभिन्नं -भगवद्वचनैकार्थं तजिनेन श्रु मृलम , तदनुसारेणैव तत्र तदुपनिबन्धात् । तथा च ततोऽपि जायमाना मागा नुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जैन्येव । न हि मध्यस्थस्यान्योक्तत्त्वज्ञानं तत्फलप्रतिबन्धकम् , दृष्टिरागसहकृतस्यैव तस्य तथात्वात् । अत एव नाभिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनय
अन्यत्रापि यदभिन्नमर्थपदं तजिनेन्द्रश्रुतमूलम् । अन्योऽपि तदनुसारी ततो देशाराधको युक्तः ॥ २४ ॥