________________
जइणीए'ति । जैन्या क्रियया निखिलसाधुसामाचानुमानरूपमा द्रव्येणाराधकत्वपक्षे च देशाराधकत्वाभ्युपगमं चामध्यादिलिङ्गिनामभव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभावो भवेत् , कुतोऽपि प्रयोजनात्तेषां निखिलसाधुसामाचारीग्रहणे तस्याः पञ्चाररूपत्वाद् , द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् । न हि ते सम्यक्त्वांशेऽनाराधका एव चारित्रांशे त्वाराधका इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते । सम्यक्त्वांशे भावत: सम्यक्त्वाभावेनोत्सूत्रमाषण-व्रतभङ्गाद्यमावेन चाराधकपिराधकरवभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभाधन प्राणातिपातादिव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति । यत्तु तंषर्मा द्रव्यतोऽपि स्वेच्छाविशेषाद् व्रतांशस्यैव ग्रहणं न तु श्रद्धानांश इति परस्य मतम् , तदुन्मत्तमलपितम् , अखण्डसामाचारीपालनबलेनैव तेषां अवेयकोत्पादाभिधानादिति ॥ २१ ॥
दोषान्तरमप्याहतह णिण्हवाण देसाराहगभावो अवडिओ हुजा। तो परिभासा जुत्ता वित्तिं परिगिज्झ वुत्तुं जे॥२२॥
'सह 'त्ति । तथेति दोषान्तरसमुच्चये । एकान्तद्रव्याफिययैवाराधकत्वाभ्युपगमे निलवानामभिनिवेशादिना परित्यक्तरस्नानापरीपिराधकत्वकालेऽपि देशाराधकस्वाभावो भवेद । यथा प्रतिज्ञातव्यक्रियया अपरित्यक्तत्वादिष्टापत्तौ को दोषः? इति चद्, व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवयिते । अथ द्रव्यक्रियामाश्रित्यैवाराधकत्व-विराधकत्वव्यवस्थाकरणात्सवबिराधकत्वं निलवानां नेष्यते एव, प्रतिपन्नचारित्रविषयकद्रव्याज्ञाभङ्गाभाबाद्देशाराधकत्वम् , उत्सूत्रभाषणेन सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्या--
तथा निह्ववानां देशाराधकभावोऽवस्थितो भवेत् । ततः परिभाषा युक्ता वृत्ति परिग्रह्य वक्तुं हि ॥ २२ ॥