________________
" पत्तेमभावाओ णिबाणं समुदियासु ण जुत्त । नाणकिरियासु वातुं सिकतासमुदाये तेल्लं व ॥ वीसु ण सव्वह च्चिय सिकतातेल्लं व साहणाभावो ।
देसोबगारिया जा समवायमि संपुण्णा ॥” । आग्रिमगाथार्थो यथा-न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति सा च समुदाये संपूर्णा भवत्येतावान् विशेषः, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिरिति ॥
तच मुख्यमाराधकत्वपसंयतभव्यद्रव्यदेवानामेकान्तेन भावशू-- न्यया क्रियया न संभवतीति । यदि च देशाराधकत्वमभ्युदयापेक्षया . व्याख्ययं तदा सर्वाराधकत्वमध्यभ्युदयापेक्षयैव पर्यवस्यदिति न काचित्प्रयोजनसिद्धिः, प्रत्युत प्रत्येकपक्षविशेषसंघटनानुपपत्तिः। किं च'शीलवान् श्रुतवान् देशाराधकः' इत्यत्र योग्यताबलादपि मार्गानुसारी बालतपस्व्यव गृहीतु भुज्यते नान्यः, तद्गतभावशून्यक्रियायाः समुदा-- यादेशत्वादपुनर्बन्धकादिक्रियायामेव मोक्षसमुचितशक्तिसमर्थनाद् , अनुपचितशक्तिकोपादानकारणस्यैव देशत्वेन शास्त्रे व्यवहाराद्, अत एव मृद्रव्यमेव घटदेशो न तु तन्त्वादिर्दण्डादिर्वा । मोक्षोपादानवं च कि गाय योगमायामुपयोगरूपायावत्यन्यदेतत् ॥२०॥
अमुख्यारत्धकत्वाङ्गाकारेऽपि दोषान्तरमाहजइणोए किरियाए दवेणाराहगत्तपक्खे य । सव्वाराहगभावा होज्ज अभव्वाइलिङ्गीणं ॥ २१ ॥
प्रत्येकमभावाद् निवाणं समुदितयोनं यक्तम । • ज्ञानक्रिययोवक्तुं सिकतासमुदाये तलामव ॥ विष्वग न सवथव सिकतातलामेव साधनाभावः । देशोपकारता या समवाये संपूर्णा ॥ जैन्या क्रियया द्रव्येणाराधकत्वपक्षे च । सवाराधकभावो भवेद् अभव्यादिद्रव्यलिङ्गिनाम् ॥ २१ ॥