________________
अनापोवा । 'सध्याराहए ति सर्व त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः, शुतशब्देन ज्ञानदर्शनयोः संगृहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तवतो भवति । एतेन समृदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति" ॥ १८॥
अत्र प्रथमभङ्गस्वामिनं भगवतीवृत्त्यनुसारेणैव स्वयं विवृण्वन्नन्यमते दुपयितुमुपन्यस्यतिपटमो बालतवस्सी गियत्थाणिस्सिओ व अग्गीओ। अण्णे भणंतिलिंगीसमग्गमुणिमग्गकिरियधरो॥१९॥
पढमोत्ति । प्रथमः प्रथमभङ्गस्वामी ज्ञानदर्शनरहितः क्रियापरश्च देशाराधकत्वेनाधिकृतो बालतपस्वी परतन्त्रोक्तमुमुक्षुजनोचिताचार वान् वृत्तिकृन्मने । गीतार्थानिश्रितोऽगीतः-पदैकदेशे पदसमुदायोपचारादगीतार्थो वाऽन्येषामाचार्याणां मते । अस्मिंश्च सांप्रदायिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते । अन्ये-संप्रदाययाह्या भणन्ति-लिङ्गीकेवललिङ्गभृत् समग्रमुनिमार्गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिशिमितादीनजिनोतसाधुसामाचारीपरिपालनपरायणो देशाराधकः भाभस्वामीति । अयमेतेषामादायः-शाक्यादिमार्गस्थः शोलवाना न ददशाराधकः, प्रतिपक्षयदानुष्ठानाकरणेन जिनाज्ञाया पिराधकत्वा तदननकरणौवनाशायाः आराधकत्वमिति नियमात् शाक्यादिमाजोनुष्ठानस्य चानीहशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यांजिनाज्ञाराधनविराधनयोरभावाद् , अन्यथा तन्मार्गानुष्ठानत्याजनेन जैनमार्गानुष्ठान व्यवस्थापनाऽयुक्तत्वप्रसङ्गात् । किं च-मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वनैव तन्मापतितशीलस्याप्यशीलत्वेन प्रज्ञानत्वादन्यनार्गस्थानां शीलवत्त्वमेव नेति कुतस्तेषां देशाराधकत्वम् ? । अन्यभिक्षवो हि जीवाधास्तिक्यरहिताः सर्वथाऽचारित्रिण एवति । " सति एगेहिं भिवखुहिं गारत्था संजमुत्तरा०" इत्यादि यहुग्रन्थप्रसिद्धम् , अन्यथाऽन्यतीर्थिकाभिमतदेवादयोऽपि देवत्वादिना भ्युप
प्रथमो पालतपस्वी गीतार्थानिश्रितो वाऽगीतः ।
अन्ये भणन्ति लिङ्गी समग्रमुनिमार्गक्रियाधरः ॥ १९ ॥ १ सन्ति एके भिक्षधी गौरवार्थाः संयमासाः ॥ .