________________
सोराबक इति तृतीयः । ४ शानदर्शनासंपन्नः क्रिीम सर्वधिराधक इति चतुथे। । तथा व भगवतीसूत्रम्-- ___ " एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता । तं जहा- १ सीलसंपो णामं एगे णो सुअसंपन्ने । २ सुअमंपन्ने णामं एगे णो सीलसंपो । ३ एमेसीलसंपनेवि सुअसंपन्नवि । ४ एगे णो सुअसंपन्ने णो सीलसंपन्ने । तत्थ णं जे ते पढमे पुरिसजाए से णं पुरिसे सीलवं असुअवं, उवरए अविण्णायध मे । एस पं गोअमा ! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे ले दुशे पुरिसजाए से पं. पुरिसे असीलवं सुअवं, अणुवरए विण्णायधम्मे । एस णं मोजमा ! मए पुरिते देसविराहए पण्णत्ते । तत्थ णं जे से तचे पुरिसजाए से णं पुरिसे सीलबं सुअचं, उबरएं विण्णायधम्मे । एस णं गोअगा! मए पुरिसे सव्याराहए पण्डो । सत्व णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुअवं, अणुवरए अविण्णायधम्मे । एस णं गोअमा मए पुरिसे सव्वविराहए पण्णतेत्ति " ॥
एतवृत्तिर्यथा-एवमित्यादि । एवं वक्ष्यमाणन्यायेन; 'पुरिसजाए चि पुरुषप्रकारः। 'सीलवं असुवंति, कोऽर्थः-' उवरए अविण्णायधम्मेत्ति उपरतो निवृत्तः स्वबुद्धया पापाद , अविज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिश्रिततपश्चरणरतोऽगीतार्थ इत्यन्ये । 'देसाराहए ति स्तोकमंचं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वात् क्रियापरत्वाचेति । ' असीलवं असुअवंति कोऽर्थः-अणुवरए विण्णायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्यग्दृष्टिरिति भावः। 'देसविराहए'त्ति स्तोकमंशं ज्ञानादित्रयरूपस्यमोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः , प्राप्तस्य तस्यापालनाद्
१ एवं खलु मया चत्वारः पुरुषजाताः प्राप्ताः । तद् यथा- १ शीलसंपतो माम एको नो सुतसंपन्नः । २ श्रुतसंपभो नाम एको नो शीलसंपनः । ३ एकर शीलसंपन्नोऽपि भुतसंपन्नोऽपि । ४. एको नो श्रुतसंपन्नो नो शीलसंपन्नः । तत्र घ यः स प्रथमः पुरुषजातः स पुरुषः शीलवान् अधुतवान् , उपरतोऽविशातधर्मा। एष गौतम ! मया पुरुषो देशाराधकः प्रज्ञप्तः । तत्र यः स द्वितीयः पुरुषजातः स पुरुषः अशोलवान् श्रुतवान् , अपुनरतो विज्ञातधर्मा । एष गौतम ! मया पुरुषों देशविराधकः प्राप्तः । तत्र यः स तृतीयः पुरुषजातः स खलु पुरुषः शालवान् भुतवान् , उपरतो विशातधर्मा । एष खलु गौतम ! मया पुरुषः साराधका प्राप्तः । तत्र खलु यः स चतुर्थपुरुषजातः स खलु पुरुषोऽशीलवान् अश्रुतवान् , मनुपरनोऽविद्यालयो । एष खानु नौलम! मया पुरुषः सर्वविरांधकः प्रथम वि