________________
क्तम् , तपनपन्धकस्यावस्थाभेदेन विधिनस्याद् विधिशुद्धजेनक्रिया इराधकमपुनर्घन्धकमधिकृत्यावसेयम् ; सर्वस्यापुनर्षन्धकस्य प्रागुषतपुक्त्यैतापत्कालमानानियमाद् भावशुद्धजैनक्रियाया एष एतापत्कालनियतत्वात् । अत एवास्मिन्नर्थे
"कोलमणंतं च सुए अद्धा परिअहओ अ देखणो।
आसापणबहुलाणं उक्कोसं अंतरं होई ॥"इति संमतितयोद्भावितं वृत्तिकृता । मोक्षार्थितया नियमाणा हि-विधिशुद्धा जैनक्रिया उत्कर्षत एतावत्कालव्यवधानेन मोक्षं प्रापपतीति विषयविशेष एषः । भवति च भावाविशेषेऽपि विषयविशेषास्फलविशेषः, सामान्यसाधु-भगवहानादौ तदर्शनादिति श्रद्धेयम् । न. घेदेवं तदा स्वतन्त्रान्यतन्त्रसिद्धकियाकार्यपुनर्वन्धकभेदो न स्यादिति भावनीयं सुधीभिः।
पदपि धीजाधानमपि ह्यपुनर्वन्धकस्य, न चास्यापि पुद्गलपरावर्तः संसार इति भगवतां सर्वसत्यनाथत्वेऽन्यतरस्माद् भगवतो बीजाधा-- नादिसिद्धेरल्पेनैव कालेन सर्वभव्यमुक्तिः. स्यादित्यत्र हेतुतयोक्तं सदपि भगवत्पदेयविचित्रबीजापेक्षया । अत एव पूर्वसेवादेः प्रथग्गण. नया बीजाधाने पुद्गलपरावर्ताभ्यन्तरसंसारभणनोपपत्तिः, अन्यथाऽ. रूपतरकालाक्षेपकतया, न चास्याप्यपार्द्धपुद्गलपरावर्ताधिका, संसार इत्येकोपन्यसनीयं स्यादिति सूक्ष्मधिया विभावनीयम् । ___ ये तु वदन्ति-" मिथ्यादृष्टीनां मार्गानुसारित्याभ्युपगमे तेषां गुणवत्त्वावश्यंभावाद् निथ्यात्वेऽपि गुणश्रेण्यभ्युपगम प्रसङ्गः" ।न चैतदिष्टम् , सम्यक्त्वप्रतिपतिमार पैव कर्मग्रन्थादौ गुणश्रेण्यभिधानादिति तेषामृजुबुद्धीनां हरिभद्राचार्योपदर्शितान्यर्थगुणस्थानपदप्रवृत्तिरेव मिथ्यात्वेऽपि गुणसभायसाक्षिणी गुणश्रेणी च धर्मपच्छादौ मिथ्याशामपि सम्यक्त्वोत्पत्त्याशुपलक्षितव द्रष्टव्यायदाचारवृत्तिकृदू-"इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिकाच प्रन्थिकसस्वास्ते
कालमनन्तं च श्रुते अर्धपरिवर्तश्च देशोनः। माशातनाबहुलानामुत्कृष्टमन्दरं भवति ।