________________
इति ग्रन्थेन परमावती सज्ञान्यतर परापतयसिनी इरिभद्रसूरिरम्पधातूं, ताकि पूर्व सेवाया पाईपुद्गलपरावर्तादिमानत्वे चासनतोपलक्षणाय तत्पूर्वकालनियतामेवैनामवक्ष्यद् ग्रन्थकार इति । अपि च“ मनागपि हि तन्निवृत्तौ तस्यापुनर्वन्धकत्वमेव स्याद् " - इति वचनात् मनागपि संसारासङ्गनिष्टत्तौ जीवस्यापुनर्बन्धकत्वं सिध्यति, तन्निवृत्तिम्धः मुक्त्यद्वेषेणापि स्यात् तस्य च चरमपुद्गलपरावर्त व्यवधानेनापि मोक्षहेतुत्वमुक्तम् । तथा च योगबिन्दुसूत्रवृत्ती
" नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । 'भवबीजपरित्यागात्तथा कल्याणभागिनः ॥
6.
"
"
धन्याः
' नैव, ' अस्ति' विद्यते, ' येषां ' भ्रव्यविशेषाणाम्, अयं ' द्वेषः,. तत्र मुक्तौ, ' तेsपि ' किपुनस्तत्रानुरागभ्राज इत्यपिशब्दार्थः, धर्मधनलग्नाः प्रकीर्तिताः । पुनरपि कीदृशाः १ इत्याह- ' भवबीजपरित्यागात् मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात्, तथा ' तेनप्रकारेण चरमशुद्गलपरावर्त व्यवधानादिना 'कल्याणभागिनः ' तीर्थकरादिपदप्राप्तिद्वारेण श्रीवधर्मभाज इति ।। "
4
ܐ
तथा च चरमपुङ्गलपरावर्तवर्तिनां मुक्त्यद्वेषतदूरागाक्षुद्रतादि-गुणवतां गलितकदाग्रहाणां सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषाम पुनर्वन्ध कादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्तव्यम् ।
तु " पेढमकरणोवर तहा अणहिनिविद्वाण संगया एसा " - इति वचनात्प्रथमकरणोपर्येव तत्त्वाभिनिवेशिनो भवन्तीति । 'प्रथमकरणोपरि वर्तमानानामपुनर्वन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय-“गो भावओ इमीए परोवि हु अवडपोग्गला अहिगो । संसारो जीवाणं हंदि पसिद्धं जिणमयंमि । ”
7.
इत्यनेन प्रन्थेन शुद्धाध्यवसायशुद्धायां वन्दनायां सत्यामुत्कृष्टोऽष्यपार्द्धपुद्गलावर्ताधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रो
१. प्रथमकरणोपरि तथाऽनभिनिविष्टानां संगता पषा ॥
मो भावतोऽस्याः परोऽपि खलु अपार्द्धपुङ्गलादधिकाः । अंसारी जीवानामेव प्रसिद्धं जिनमते ।