________________
न च पञ्चमारके ज्ञानपश्चकसद्भावाभिधानव जादिप्राप्तौ परमपुद्गलपरावर्तकालमानांभिधानेऽपि नोत्कर्षतस्तावदन्तरं तस्य लभ्यते इति वाच्यम् ,बीजादिप्राप्तौ चरमावर्तमान एव संसार इति परिपाट्याव्यापककालस्यैव लाभादधिकरणकालमानाभिप्रायेणेत्थमभिधानासंभवाद् अन्यथा सम्यक्त्वेऽप्येतावान् संसार इति वचनस्याप्यनवयत्वप्रसङ्गात् । किंच
“ अचरमपरिअडेसु कालो भववालकालओ भणिओ। घरमो अ धम्मजुव्वणकालो तह चित्तभेओत्ति ॥" "ता बीजपुश्वकालो णेओ भववालकाल एवेह।
इयरो उ धम्मजुव्वणकालो विहिलिंगगम्मचि ॥"--- इत्येतचतुर्थपञ्चमर्विशिकागाथाद्वयार्थविचारणया बीजकालस्य घरवर्तमानत्वमेव सिध्यति ॥ .. अपि च- "नवनीतादिकल्पस्तावेऽत्र निवन्धनम् ।
पुद्गलानां परावर्तश्चरमो न्यायसंगतः ॥". इति योगविन्दुवचनाचरमावर्तस्य घृतादिपरिणामस्थानीये योगे अक्षणादिस्थानीयत्वसिद्धौ सत्यन्यकारणसाम्राज्येऽपार्द्धपुद्गलपरावर्तमध्ये सम्यक्त्वादिगुणानामिव चरमावर्तमध्ये बीजोचितगुणानामप्युत्पत्तिः कदाप्यविरुद्धैव, कालप्रतिबन्धाभावादिति व्यक्तमेव प्रतीयते। अत एव हि भोगायचं यमनियमाराधनरूपां कापिलादिभिरभ्युपगर्ता पूर्वसेवाम
"अत एव हि निर्दिष्टा पूर्व सेवाऽपि या परैः। सासमान्यगतामन्ये भवाभिष्वङ्गभावतः॥"
चरमपरावर्तेषु कालो भवबालकालको भणितः । घरमश्च धर्मयौवनकालस्तथा चित्रभेद इति । . तस्मादू बीजपूर्वकालोयो भवबालकाल एवंह। .
बरन धर्मपौवनकाणे विधिािसम्म पनि ।