________________
तुम दियो तषाय मेणा विद्या ॥ ३ ॥ सुपवती यता चित्ता पत्ताइ सरसिंगा होइ । तस्संपची पुष्कं गुरुसंजोगाइरूवं तु ॥ ४ ॥
तो सुदेसाईहिं होइ जो भावधम्मसंपत्ती । सं फलमिह विभेयं परमफलपसाहगं णियमा ॥ ५ ॥ बीजस्व संपत्ती जायइ चरमंमि चेय परिअहे । अचंतसुंदरा जे एसावि तओ ण सेसेसु || ६ || व य एअंमि अणंतो जुञ्जइ णेयस्य णाम कालुचि । उस्सप्पिणी अनंता हुंति जओ एगपरिअट्टे ॥ ७ ॥ बीजाइआ य एए तहा तहा संतरेतरा णेया । • तहमवत्तखित्ता एगंतसहाव बाहाए । " चि ॥ ८ ॥
एतेन यदुच्यते केनचिद् वीजादिप्राप्तौ मार्गानुसार्या सम्यक्स्वी पलम्भं संशित्वमेव न व्यभिचरतीति ' तदपास्तं द्रष्टव्यम् ॥ " संपणार्थ जुच्छा-गोंयमा ! जहमेणं अंतोमुहूत्तं, उकोसेणं सागरोवमसतपुडुत्तं सातिरेगं । " इत्यागमवचनात्संज्ञिकालस्योत्कर्षतः सातिरेकसागरोपमशतपृथक्
मानत्वाद्, अपुनर्बन्धकपदस्यापुनर्वन्धकत्वेनोत्कृष्टकर्मस्थितिक्षपणार्थ
पर्यालोचनायामप्येतदधिकसंसारावश्यकत्वाद् बीजादिप्राप्त पूर्व्यप्येक पुजलपरावर्तनियतानन्तोत्स व्यवसर्पिणीरूपकालमान निर्देशात् ।
काष्ठं पुनर्विज्ञेयस्तदुदायान्वेषणा चित्रा ॥ ३ ॥ as प्रसिध तथा चित्रा.......... तस्तंमाप्तिः पुयं गुरुसंयोगादिरूपं तु ॥ ४. ॥ ततः सुदेशनादिभिभैवति यो भावधर्मसंप्राप्तिः । तत्फलमिह विज्ञेयं परमफलप्रसाधकं नियमाद् ॥ ५ ॥ बीजस्यापि संप्राप्तिर्जायते चरम एव परावचें । अत्यन्तसुन्दरा यदेषाऽपि न शेषेषु ॥ ६ ॥ म. चैतस्मिन् अनन्तो युज्यते नैतस्य नाम काल इति । उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरावर्ते ॥ ७॥ बीजादिका ज्ञेया तथा तथा सान्तरेतरा ज्ञेया । तथाभव्यस्वाक्षिप्ता एकान्तस्वभावबाधया ॥ इति ॥ ८ ॥ २ संक्षिनां प्रश्नः - मौसम ! अघन्येनान्तर्मुहूर्तम्, उत्कर्षेण लामरोपमशतपृथक्वं
:
साबिकम् ।