________________
६६
मार्गानुसारिताऽभिमुखत्वेन मयूरशिष्टान्तादपुनर्वन्धक उक्तनिर्वचनो वी इस्येवंविधक्रियालिङ्गो भवतीति माथार्थ इति ।
न चापुनर्यन्धकस्य क्वचिन्मार्गानुसारितायाः क्वचिच तदभि सुखस्वदर्शने भ्रमकलुषितं चेतो विधेयम्, द्रव्यभावयोगाभिप्रायेणोभयाभिधानाविरोधात् । एतेन ' मार्गानुसारित्वात्' इत्यत्र धर्मबिन्दुप्रकरणे मार्गस्य सम्यग्ज्ञानादेर्मुक्तिपथस्यानुवर्तनादिति व्याख्यानात् बन्दारुवृत्तावपि मग्गाणुसारिअ'ति असद्ग्रहपरित्यागेनैव तत्वप्रतिपत्तिर्मार्गानुसारितेत्येव व्याख्यानाद् मिथ्यादृष्टेरकरणनियमाधिकारिrist मार्गानुसारित्वमित्यपास्तम्, पराभिमतस्य सम्यक्त्वाभिमुखस्थेवापुनर्बन्धादेः सर्वस्यापि धर्माधिकारिणो योग्यतया तस्त्रप्रतिपसेमार्गानुसारिताया अप्रतिघातात्, मुख्यतत्त्वप्रतिपत्तेश्च मेघकुमारजीवहस्यापि वक्तुमशक्यत्वात् । तस्मात्संगममय सारादिवदतिसंनिहितसम्यक्त्यप्राप्तीनामेव मार्गानुसारित्वमिति मुग्धप्रतारणंमात्रम्, अवर्षन्धकादिलक्षणषतामेव तथाभावाद, अन्यथा तादृशसंनिहितत्वानिश्वयेऽपुनर्बन्धका कुद्देशेनादिधार्मिकाचाराद्युपदेशीऽप्यु - च्छिद्येतेति सकल जैनप्रक्रियाबिलापापतिः । किं बीजादीनां चरमपुद्गलपरावर्त भावित्वस्य तत्प्राप्तायुत्कर्षत एकपुद्गलपरावर्तकाल मानस्य तेषां सान्तरेतरत्वभेदस्य च प्रतिपादनान्न सम्यक्त्वातिसंनिहितमेष मार्गानुसारित्वं भवतीति नियमः श्रद्धेयः । तदुक्तं पञ्चविंशिकायाम्
बाइकमेण पुणो जायह एत्थ भव्वसत्ताणं । णियमा न अन्ना वि हुं इट्ठफलो कप्परुक्खुव्व ॥ १ ॥ बीजं विमस्स णेयं दद्दणं एयकारिणो जीवे । बहुमाणसंगयाए सुद्धपसंसार करणिच्छा ॥ २ ॥ are aणुबंधो अकलंको अंकुरो इहं णेओ ।
बीजादिक्रमेण पुनर्जायते एषोऽत्र भव्यसस्वानाम् । नियमाद् नान्यथाऽपि खलु इष्टफलः कल्पवृक्ष इध ॥ १ ॥ बीजमप्यस्य ज्ञेयं दृष्ट्वा एतत्कारिणो जीवान् । बहुमान संगतायाः शुद्धप्रशंसायाः करणेच्छा ॥ २ ॥ यङ्करः ।