________________
" 'गंठीगसत्तापुणवैधगाइआणपि दव्वओं आणा । गवरमिह दव्वसहो भइअव्वो समयणीईए ।। एगो अप्पाहन्ने केवलए चेव वहई एत्थ । अंगारमद्दगो जह दन्वायरिओ सयामव्यो । अन्नो पुण जोग्गचे चित्तेण य भेओ मुणेअब्बो । घेमाणिओववाओत्ति दव्वदेवो जहा साहू ।। सत्थामव्वादीणं गंठीगसत्ताणमप्पहाणत्ति ।
इयरेसि जोग्गयाए भावाणा कारणचेणं ॥" . अत्र हि द्रव्यशब्दस्य द्वावी-प्रधानभावकारणं मावशिविकलं केवलमप्राधान्यम् । संग्रहव्यवहारनयविशेषाद् विचित्रमेकमविकबद्धायुष्काभिमुखनामगोत्रलक्षणं तत्तत्पर्यायसमुचितभावरूपं योग्यत्वं च । तत्र प्रथमार्थनामव्यसकृद्बन्धकादीनां द्रव्यक्रियाभ्यासपराणां द्रव्याज्ञा । द्वितीयार्थेन चापूनर्बन्धकादीनामिति वृत्तितात्पर्यार्थः। । नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथाऽपि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ?, जैनमार्गक्रिय यैवाव्युत्पन्नदशायामपुनर्बन्धकत्वसिद्ध बीजाधानस्यैव तल्लिङ्गत्वात् , तस्य च सर्वज्ञवचनानुसारिजिनमुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यस्वाद् । तदुक्तमुपदेशपदवृत्तिकृता
आणापरतंतेहि ता बीआहाणमेत्थ कायव्वं । धम्ममि जहासत्ती परमसुहं इच्छमाणेहिं ॥"- इति
प्रन्थिगसत्त्वापुनर्बन्धकादीनामपि द्रव्यत आशा । केवलमिह द्रव्यशब्दो भक्तव्यः समयनीत्या ॥ एकोऽप्राधान्ये केवले एव वर्ततेऽत्र । अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः । अन्यः पुनर्योग्यत्वे चित्तेण च भेदतो ज्ञातव्यः । धैमानिकोपपात इति द्रव्यदेवो यथा साधुः। "तत्राभव्यादीनां प्रन्थिगसत्त्वानामप्रधानेति । इतरेषां योग्यतया भावाज्ञा कारणत्वेन ॥ आशापरतन्त्रैस्तस्माद्वीजाधानमत्र कर्तव्यम् । धर्मे यथाशक्ति परमसुखमिच्छद्भिः ॥