________________
मवलम्ब्युवमैदंपर्यव्यपेक्षया तत्त्वं निरूपगीयं स्यात् । कालातीतोऽप्यन दोऽब्रवीत्
" अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवथितः ॥ मुक्तो बुद्धोऽर्हन वापि यदैश्वर्येण समन्वितः। तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् ॥ अनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते। तसन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ॥ .. विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः। प्रायो विरोधितश्चैव फलाभेदाच्च भावतः। अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् ॥ अत्राषि: यो परो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः ।। ततः स्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् ।। सामान्यमनुमानस्य यतश्च विषयो मतः ।।।। साधु चैतद् यतो नीत्या शास्त्रमत्र प्रवर्तकम् ।
स्थाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ॥" इत्यादि । अर्थतेषां भावजैनत्वे आज्ञाऽसंभवमाहदव्वाणा खलु तेसिं भावाणा कारणत्तओ नेया। जं अपुणबंधगाणं चित्तमणुट्टाणमुवइह ॥ १५॥ - दव्वाणत्ति । तेषामवेद्यसंवेद्यपदस्थानां भावजैनानां 'खलु' इति
निश्चये भाषाज्ञायाः सम्यग्दर्शनादिरूपायाः कारणत्वतो द्रव्याज्ञा ज्ञेया२... पुनर्बन्धकोचिताचारस्य पारम्पर्येण सम्यग्दर्शनादिसायकत्वात् । । तदुक्तं चोपदेशपदे-....
.. द्रव्याज्ञा खलु तेषां भावाज्ञा कारणवतो ज्ञेया।
पदमनबन्धकानां चित्रमनुष्यानसपदिष्टम् ॥ १५॥