________________
....शात निर्याणतत्वेऽस्मिन् न संगोहेन तत्त्वतः ।
प्रेक्षावा न तद्भक्तो विवाद उपपद्यते ॥” इति । मनु देशनाभेदान्नैकः सर्वज्ञः इति सर्वेषां योगिनां नैकसर्वज्ञभक्तत्वमिति चेद् । न, विनेयानुगुण्येन सर्वेषां देशनाभेदोपपत्तेः, एकस्या एव वा तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिन्नतया परिणतः कपिलादीनामृषीणामेव वा कालादियोगेन नयभेदात्तद्वैधिश्योपपत्तेः, तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् । उक्तं च
"चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः। यस्मादेते महात्मानो सर्वव्याधिभिषग्वराः ।। यस्य येन प्रकारेण बीजाधानादिसंभवः। साधुवन्धो भवत्येते तथा तस्य जगुस्वतः ॥ एकापि देशनैतेषां यद्वा श्रोतविभेदतः। अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥ पथाभन्यं च सर्वेषामुपकारोऽपि तत्कृतः। जायते वन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥ पद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ सदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसंगतः । सद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥ न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आयोपवादतस्तु पुनर्जिताच्छेदाधिको मतः॥ कुदृष्टादि च नो सन्तो भाषन्ते प्रायशः क्वचित् ।
निश्चितं सारवच्चेव किन्तु सत्त्वार्थकृत्सना ॥” इति । मनु यद्येवंविधं माध्यस्थ्यं परेषां स्यात् तदा मार्गाभावजैनत्वं भवेत् , तदेव तु व्यवहारतो जैनमार्गानाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेद् । न, मोहमान्छे परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वादू, यदवं कालातीतवचनानुवादो योगविन्दो माध्यस्थ्य