SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ यथेकस्य नृपतेर्षहवोऽपि समाश्रिवाः। दूरासन्नादिभेदेन तभृत्याः सर्व एव ते ।। सर्वज्ञतत्वाभेदेन तथा सर्वज्ञवादिनः। सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि । न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । · पथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥” इति । प.प परेषां सर्वज्ञभक्तेरेवानुपपत्तिः, तेषामप्यध्यात्मशास्त्रेषु चित्राचित्रविभागेन भक्तिवर्णनात् , संसारिणां विचित्रफलार्थिनां भानादेवेषु चित्रभक्तेः, एकमोक्षार्थिनां चैकस्मिन् सर्वज्ञे चित्रभक्त्युपपादनात् । तथा च हारिभद्रं वचः " चित्राचित्रविभागेन यच्च देवेषु वर्णिता। भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।। संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । सदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ।। चित्रा चायेषु तद्राग-तदन्यद्वेषसंगता। अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥” इति । प्राप्यस्य मोक्षस्य चैकत्वात् तदर्थिनां गुणस्थानपरिणतितारतम्येऽपि न मार्गभेद इति, तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् । उक्तं - प्राकृतेण्विह भावेषु येषां चेतो निरुत्सुकम् । मवभोगविरक्तास्ते भवातीतार्थयायिनः ।।. एक एव तु मार्गोऽपि तेषां शमपरायणः। अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । . तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परं बह्म सिद्धात्मा तथा नेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः॥ तल्लक्षणाविसंवादाभिराबाधमनामयम् । निष्क्रियं च परं तत्वं यवो जन्माययोगवः ।।
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy