________________
३६
इति वचनात्तत्रैवोत्पत्तिव्यय भाजस्ते तथाविधव्यवहारातीतत्वासांव्यवहारिका इति । तत्रैवाग्रेऽप्युक्तम्
"तेरेसविहा जहा गोसुहुमणिगोअरूवे असंववहारभेए । बारस संववहारिआ, अ इमे - पुढवी- आऊ तेंउ चाउ - णिगोआ, सुहसवायरत्तेण दु दु भेआ, पत्तेअवणस्सई तसा य ।।
*
सांव्यवहारिकासांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्राग् दर्शितम् । तत्रासांव्यवहारिको राशिरेक एव, सूक्ष्मनिगोदानामेवासांव्यवहारिकत्वात् । सांव्यवहारिक भेदास्तु द्वाद्वश । ते च इमे पृथिव्यादयः पञ्च, सूक्ष्मवादरतया द्विभैदाः, प्रत्येकवनस्पतयः त्रसाश्चेति ॥
तथा भवभावनावृत्तावप्युक्तम्
अणाइम एस भवे, अणाइमं च जीवे, अणाई अ सामनेण तस्स नाणावर - • बाइकम्मसंजोगो, अपज्ञ्जवसिओ अभव्वाणं, सपज्जवसिओ उण भव्वाणं । विसेसओ उण मिच्छत्ता-विरइ-पमाय- कसाय जोगेहिं कम्मसंजोगो जायइत्ति । सव्वेसिंपि जीवाणं साईओ चेव एसो जाओ अकामणिजरा- बालत वोकम्म-सम्मत्तनाणविरहगुणेहिं अवसमेव विहडइति । सव्वेसिं सपञ्जवसिओ चैव । तेण य कम्मप्रोग्गलसंजोअणाणुभावेणं वसंति । सव्वेपि पाणिणो पुव्विं ताव अनंताणंत पोरगलपरिअट्टे अगाइवणस्सइणिगोए पीडिजंति । तत्थेगणिगोअसरीरे अनंता परिणमंति असंखणिगोअसमुदय णिफण्णगोलयभावेणं, समगमणंता ऊससंति, समर्ग
१. त्रयोदशविधा यथा नोसुक्ष्मनिगोदरूपोऽसंव्यवहारभेदः । द्वादश सांव्यवहारिकाः, ते चेमे--पृथिव्यप्तेजोवायुनिगांदाः, सूक्ष्मवादरत्वेन द्वौ द्वौ भेदौ,, प्रत्येक वनस्पतयः साश्च ।
२ अनादिमानेष भवः, अनादिमांश्च जीवः, अनादिश्व सामान्येन तस्य ज्ञानावरणादिकर्मसंयोगः, अपर्यवसितोऽभव्यानाम्, सपर्यवसितश्च पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरति प्रमाद- कषाय- योगः कर्मसंयोगो जायते इति । सर्वे• पामपि जीवानां सादिक एव एष जातः, अकामनिर्जरा- बालतपः कर्म-सम्यक्त्व-ज्ञान-विरतिगुणैरवश्यमेव विघटते इति सर्वेषां सपर्यवसित एव । तेन च कर्म-पुद्गलसंयोजनानुभावेन वसन्ति । सर्वेऽपि प्राणिनः पूर्व तावदनन्तानन्तपुद्गलपाधर्ताननादिवनस्पतिनिगोदेषु पीड्यन्ते । तत्रैकनिगोदशरीरे अनन्ताः परिणमन्ति असंख्यनिगोदसमुदयनिष्पन्नगोलकभावेन । समकमनन्ता उच्छ्वसन्ति, समक