________________
विद्यन्ते । ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीबमोहोदयेनाभिहित:-भद्र संसारिजीव तिष्ठ त्वमत्र पाटके। यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्तते । ततो भविष्यत्यत्र तिष्ठतो धृतिरित्यादि । xxxx ततोऽहं यदा वास व्यवहारनगरेऽभूवम् , तदा मम जीर्णायां जीर्णायामपरां गुटिका दसवती, रेलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती । तत्र पुनरेकाधनिया - नगरे समागता तीव्रमोहात्यन्तबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोग, ममानेकाकारं स्वरूप प्रकटयति. स्मेत्यादि । ".. समयसारसूत्रवृत्त्योरण्युक्तम्
"अहवा संववहारिया य असंववहारिया यः।" अथवेति दैविध्यस्यैव प्रकारान्तरोहयोतनें । एतदेव स्पष्टयन्नाह
नेत्थ जे अणाइकालाओ आरब्भ सुहुमणिगोरसु चिठंति न कयाइ तसार मावं पत्ता ते असंववहारिया । जे पुण, सुहुमणिगोएहितो निग्गया सेंसजीवेश उप्पना ते संववहारिआ। ते अ पुणोंविं सुहुमणिगोअपत्तावि संबंवहारिअघिय भण्णंति ॥"
इदमत्र हृययम्-सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानम् , तेभ्यश्च निर्गता शेषजीवेणूत्पन्नाः पृथिव्यादि. व्यवहारयोगात्सांव्यवहारिकाः। ते च यद्यपि कदाचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि सांव्यवहारिका. एव, व्यवहारपतितत्वात् । ये तु:न कदाचित्तेभ्यो निर्गता
"अस्थि अणंता जीवा जेहिं ण पत्तों तसाइ परिणामो ।
तेवि अणंताणता. णिगोअवासं अणुहवंति ॥"१ अथवा सांव्यवहारिकाश्चासांव्यवहारिकाश्च ॥
२ तत्र ये अनादिकालादारभ्य सूक्ष्मनिगोदेषु तिष्ठन्ति, न कदाचिद् प्रसादि. भावं प्राप्ता ते असांव्यवहारिकाः । ये पुनः सूक्ष्मनिगोदेभ्यो निर्गता शेषजीवेष. त्पन्नास्ते सांव्यवहारिकाः । ते च पुनरपि सूक्ष्मनिगोदप्राप्ता.अपि. सांव्यवहारिकार एव भण्यन्ते।
सन्त्यनन्ता जीवा यैर्नप्राप्तासादिपरिणामः । ...... तेऽप्यनन्ताम्ता निगोदवासमनुभवन्ति ॥ .. . .......