________________
संसारिजीवसंज्ञेन वास्तव्येन कुटुंबिना।
कालो निर्गमितः पूर्व तत्रानन्तो मयापि हि ॥ ७४ ॥ सथा अत्रैव कियदन्तरे
तत्रैकाक्षनिवासाख्ये नगरे प्रथमं खलु । अमीभिरस्ति गन्तव्यमर्थनं युवयोश्च तत् ॥ २६ ॥ ताभ्यामपि तथेत्युक्ते ते सर्वे तत्पुरं ययुः। तस्मिश्च नगरे सन्ति महान्तः पञ्च पाटकाः॥ २७ ॥ एकं पाटकमङ्गुल्या दर्शयन्नग्रतः स्थितम् । मामेवमथ तत्त्वंपि (?) तीव्रमोहोदयोऽब्रवीत् ॥ २८ ॥ त्वमत्र पाटके तिष्ठ भद्र ! विश्वस्तमानसः । पाश्चात्यपुरतुल्यत्वाद् भाव्येष धृतिदस्तव ॥ २९ ॥ यथा हि तत्र प्रासादगर्भागारस्थिताः जनाः ।। सन्त्यनन्ता पिण्डिताङ्गास्तथैवात्रापि पाटके ॥ ३० ॥ वर्तन्ते किन्तु ते लोकव्यवहारपराङ्मुखाः। मंनिर्षिभिः समानातास्तेनासांव्यवहारिकाः ॥ ३१ ॥ गमागमादिकं लोकव्यवहारममी पुनः । कुर्वन्ति सर्वदा तेन प्रोक्ताः सांव्यवहारिकाः ॥३२॥
अनादिवनस्पतम इति तेषां समाभिधा। ... एषां तु वनस्पतय इति भेदयथापरः ॥ ३३॥".
पद्धोपमितभवप्रपञ्चग्रन्थेऽप्येवमेवोक्तमस्ति । तथाहि- .. " अस्तीह लोके आकालप्रविष्ठमनन्तजनसंकुलमसंव्यवहारं नाम नगरम् । उपस्मिनगरेऽनादिवनस्पतिनामानः कुलपुत्रकाःप्रतिवसन्ति इत्यादि Ixxx
न भवितव्यतया महत्तराबलाधिकृतौ-यदुत मया युवाभ्यां चामीभिः यातव्यम् । यतो भदेवतानारीति न मोक्तव्यो मया संसारी जीवः । बास्ति युवयोरपि प्रविजागरणीयमेकाक्षनिवासं नाम नगरम् । तत्रामीभिर्लोकैः प्रश्न गन्तव्यम् । ततो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा । ततो यद्भवती जाबातीत्यभिषाय प्रतिपत्रं तद्वचनम् । महत्तमबलाधिकृताभ्यां प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम् । तत्र नगरे महान्तः पञ्च पाटका