________________
३
३
यस्थामुपगता एवावतिष्ठन्ते ने व्यवहारपथातीतत्वादसांव्यवहारिकाः इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्याभिधानात् । तत्रे सूत्रं सांव्यवहारिकामधिकृत्यावसेयम् , न चासांव्यवहारिकाल् , विशेष विषयत्वारसूत्रस्य । न चैतत्स्वमनिषिकाविजृम्भितम् । यत आहुर्जिन भद्रगणिक्षमाश्रमणपूज्यपादाः___ " तह कायठिईकालादऔधि सेसे पडुच किर जीवे ।
नाणाइवणस्सइणो ये संयवहारबाहिरिया ॥" अनादिशब्दात्सर्वैरपि जी: श्रुतमनन्लशः स्पृष्टमित्यादि । यदस्थामेव प्रज्ञापनायामेव वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिद्दोष इति, अग्रे व्यक्तमेव अनादिवनस्पत्यनिरिक्तानां व्यावहारिकत्वाभिधानाच । अनादिवनस्पतय इति सूक्ष्मनिगोदानामेवाभिधानम् , न तु बादरनिगोदानामिति अथान्तरेऽप्ययभेयाभिप्रायो ज्ञायते । उक्तं चलघूपमितभवप्रपञ्चग्रन्थे श्रीचन्द्रमूरिशिष्यश्रीदेवचन्द्रम्हरिभिः
" अस्त्यत्र लोके विख्यातमनन्तजनसंकुलम् । यथार्थनामकमसंव्यवहाराभिधं पुरम् ।। ६७ ॥ तत्रानादिवनस्पतिनामानः कुलपुत्रकाः 1. बेसन्ति तत्र कमपरिणाममहीभुजा ॥ ६८॥ नियुक्तौ तीवमोहोदयात्यन्तावोधनामको। महत्तमवलाध्यक्षौ तिष्ठतः स्थायिनी सदा ॥ ६९ ॥ युग्मय नाभ्यां कमेपरिणाममहाराजम्य शासनान । निगोदाख्यापवरकन्यसंख्येयेषु दिवाऽनिशम् ॥ ७० ।। क्षिप्त्वा संपिण्ड्य धायन्ते सर्चऽपि कुलपुत्रकाः। ...... प्रसुप्तवन्मूर्छितवन्मनवम्मृतवच ते ॥ ७१ ॥ युग्म....... ते स्पष्टचेष्टाचैतन्यभाषादिगुणवर्जिताः । . . छेदभेदप्रतीघातदाहादीनाप्नुवन्ति च ॥ ७२ ॥ ... अपरस्थानगमनप्रमुखो नापि कश्चन। . क्रियतेऽन्योऽपि तैर्लोकव्यवहारः कदाचन ॥ ७३ ॥
तथा कायस्थितिकालादयोऽपि शेषान् प्रतीत्य शिल जीवान् । जानादिक्नस्पतये थे संव्यवहारबाहाः ॥ . . . . . . .