________________
२८
is पुग्गलपरिअट्टा संखाइआ वणसई कालो । तो असहजीवी कह नाम मरुदेवी ? || हुज व वणस्सईणं अणाइअन्तमत एव हेऊओ । जमसंखेज्जा पोग्गलपरिअड्डा तत्थवत्थाणं ॥ ardhari तम्हा कुव्वंति कायपलट्टे । सव्वेवि वणस्सइणो ठिइकालंते जह सुराई ||
किंच - एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धम्, तद्पीदानीं प्रसक्तं कथम् ? इति चेद् । उच्यते - इह प्रतिसमयमसंख्येया वनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायपरिमाणमसंख्येयाः पुद्गलपरावतः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोद्वृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनाम् । ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनम्, प्रतिनियतपरिमाणत्वाद्, एवं गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् । आह च
कोयलिई कालेणं तेसिमसंखिज्जयावहारेणं । freemaraण्णं सिद्धीवि य सव्वभव्वाणं || पहसमयमसंखिज्जा जेणुव्वट्टेति तो तदब्भत्था | काटिए समया वणसईणं परिमाणं ॥
"
44
यदि पुद्गलपरावर्ताः संख्यातिता वनस्पतिकालः । ततोऽत्यन्तवनस्पतिजीवाः कथं नाम मरुदेवी ? ॥ भवेद्वा वनस्पतीनामनाद्यन्तमत एव हेतोः । यदसंख्येया पुद्गलपरावर्तास्तत्रावस्थानम् ॥ कालेनैतावता तस्मात्कुर्वन्ति काय पर्यस्तम् । सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुरादिः । कायस्थितिः कालेन तेषामसंख्येयताऽपहारेण । निर्लेपनमापनं सिद्धिरपि च सर्वभव्यानाम् ॥ प्रति समयमसंख्येया येनोद्वर्तन्ते ततस्तदभ्यस्ता । कायस्थित्या समया वनस्पतीनां परिमाणम् ॥