________________
२७
भ्याली याच्य विधृतोऽनन्तंपुद्गलपरावर्तान्" इत्यादिना महता ग्रन्थेन भुवनभातुकेवलिचारेवादी व्यावहारिकत्वमुपेयुवोऽपि संगारेजीवस्य विचिनवान्तरिततपाऽनन्तपुद्गलपरावर्तभ्रमणस्य निगदादू स्वात् । तथ योगविन्दुसुत्रवृत्तावपि नरनारकादिभावेनानादौ संसार नपुङ्गपरावर्त गणस्वाभाव्यमुक्तम् । तथाहि
46
'अनादिरेव संसारो नानागतिसमाश्रयः । पुलानां परावर्ता अत्रानन्तास्तथा मताः ॥
अनादिरविद्यमानमूलारम्भ एप प्रत्यक्षतो मानः संसारों भवः कीदृशः ? इत्याह-- नानागतिसमाश्रयः -- नरनार का दिविचित्रपर्यावपात्रं वर्तते । ततश्र: पुद्गलानामौदारिकादिर्गगारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मका अत्र संसारे नन्ववारस्वभावाः, तथा तेन - - समयप्रसिद्धप्रकारेण गताः अतीताः । केषाम् 2
इत्याह
सर्वेषामेव सवानां तत्स्वाभाव्यनियोगतः ।
यथा संविदे तेषां सूक्ष्मबुद्धया विभाव्यताम् ॥
सर्वेषामेव सत्त्वानां प्राणिनां तत्स्वाभाव्यम् - अनन्तपुद्गलपरावर्तपरिभ्रमणस्वभावता तस्य नियोगो व्यापारस्तस्माद् । अत्रैव व्यतिरेकगाह-न नैव अन्यथा-. तत्स्वाभाव्यनियोगमन्तरेण संविद् अवबोधो घटते । एतेषामनन्तपुद्गलपरावर्तान सूक्ष्मबुद्धया निपुणाभोगेन विभाव्यताम् - अनुविचिन्त्यतामेतद् ।
इति व्यावहारिकत्तेऽप्यनन्तपुद्गल परावर्तभ्रमणसंभवात् तेनाभव्यानामव्यावहारिकत्वसाधनमसंगत मिति द्रष्टव्यम् ॥
,
ननु प्रज्ञापन व्यावहारिकाणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते । तथा च तद्ग्रन्थः- —— 64 ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद् - गलपरावर्तास्ततो यद्मीयते सिद्धान्ते "मरुदेवीजीको यावजीवभावं वनस्पतिरासीद्” इति तत्कथं स्यात् ? कथं वा वनस्पतीनामनादित्वम् , प्रतिनियतका लमाणतया वनस्पतिभावस्यानादित्वविरोधात् । तथाहि असंख्येयाः पुद्गलपरावर्तास्तेषामेव स्थानमानम्, तत एतावति कालेऽतिक्रान्ते नियमात्सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकाले सुरादयः । उक्तं च