________________
२६
अत एवोत्कृष्ट बनस्पतिकोऽपि प्रवचने व्यावहारिकापेक्ष
योक्तः ।
तथाहि
" वेण सइकाइआये पुच्छा, जो उसे अनंतं कालंअनंता उस्सप्पिणिओसपिपीओ कालओ, सितओ अनंत दोषा असंखेज्जा पुलपरिअड्डा " इति |
इदमेव चाभिनेत्यास्माभिरुक्तम्
66
हारीणं णियमा संसारो जेर्सि हुज्ज उमोसो । तेसिं आवलिअअसंखभागसमपोगलर रहा ||
"
इत्यस्मन्मतम दुष्टमिति चेत् । नायमप्येकान्तः, अनन्तपुद्गलपरावर्तकालस्थापित्वेनाव्यवहारित्वासिद्धेः, । व्यावहारिकाणामप्यावलिकाऽसंख्येयभाग पुलपरावर्तान्तरित भूयो भवभ्रमणेनानन्तपुद्गलपरावतीष-स्थानस्यापि संभवात् । तदुक्तं संग्रहणीवृत्तौ - “ एते च निगोदे वर्तमाना जीवा द्विधा - सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारि - कास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्वृत्य केचिद् भूयोऽपि निगोदमध्ये समागच्छन्ति, तत्राप्युत्कर्वत आवलिकाऽसंख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु समागच्छन्ति, एवं भूयो भूयः सन्धिवहारिकजीवा गत्यागतीः कुर्वन्तीति " । यत्पुनरत्र भूयो भूयः परिभ्रमणेऽप्युक्तासंख्येयपुलपरावर्तानतिक्रम एवं आवलिका संख्ये
भाग पुद्गलपरावर्तानामसंख्यात गुणानामप्यसंख्यातत्वमेवेति प्रतीती कुतः भूयो भूयः शब्दाभ्यामानन्त्यकल्पनाया गन्धोऽपि तेन भूयो भूयः परिभ्रमणेऽप्यसंख्यातत्वं तदवस्थमेव । अतस्तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणितेति परेण स्वमतं समाहितम्, तदपि नैकान्तरमणीयम् । एवं “ विकलेन्द्रियैकेन्द्रियेषु गतागतैरनन्तान् पुद्गलपरावर्तान् निरुद्धोऽतिदुःखितः " इत्यादिना “ अन्यदा च कथमपि नीतोऽसावार्य - देशोद्भवमातङ्गेषु तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य
१ वनस्पतिकायिकानां प्रश्नः, जघन्येन अन्तर्मुहूर्तमुत्कृष्टेनानन्तं कालम् - अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रत अनन्ता लोका असंख्येया पुरुपरिवर्त्ताः । इति । arraaारिकाणां नियमात्संसारो येषां भवेदुत्कृष्टः । तेषामावलिका संख्यभागसमपुङ्गलपरावर्ताः ॥
२