________________
इति गुणस्थानकक्रमारोह सूत्रवृत्यनुसारेणाभव्यानां व्यक्तमपि मिथ्यात्वं भवतीत्यापातशाऽपि व्यक्तमेव प्रतीयते । अपि च पालकसंगमकादीनां प्रयचनाहत्प्रत्यनीकानामुदीर्णव्यक्ततरमिथ्यात्वमोहनीयोदयानामेव समुद्भूता नानाविधाः कुविकल्पाः श्रूयन्ते । किं च-मोक्षकारणे धर्मे एकान्तभवकारणत्वेनाधर्मश्रद्धानरूपं मिथ्यात्वमपि तेषां लब्ध्याचथं गृहीतप्रव्रज्यानां व्यक्तमेव । यत्पुनरुच्यते-तेषां कदाचिस्कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवतीति । तदाभिनिवेशविजम्मितम् , शुद्धयप्रतिपत्त्यभावापेक्षया निश्चयेनानाभोगाभ्युपगमे आभिग्रहिकादिस्थलेऽपि तत्प्रसङ्गाद, बहिरन्तर्व्यक्ताव्यक्तोपयोगद्या. भ्युपगमस्य चापसिद्धान्तकलङ्कदूषितत्वाद् । ___ अथ यदेकपुद्गलावशेषसंसारस्य क्रियावादित्वाभिव्यञ्जकं धर्मधिया क्रियारुचिनिमित्तं तन्मिथ्यात्वं व्यक्तम् । यदुक्तम्" तेसुवि एगो पुग्गलपरिअहो असिं हुज संसारी । तहभव्यत्ता तेसि केसिंचि होइ किरियरुई ॥ तीए किरियाकरणं लिंगं पुण होइ धम्मबुद्धीए ।
किरियारुईणिमित्तं जं वुत्तं बत्तमिच्छति ॥" .तोऽन्यच्चाव्यक्तं मिथ्यात्वम् । न चाभव्यस्य कदाप्येकपुद्गलपरायविशेषः संसार इति सदैव तस्याव्यक्तं मिथ्यात्वमवस्थितमिति चेद्, मैवम् , एवं सति चरमपुद्गलपरावर्तातिरिक्तपुद्गलपरावर्तवर्तिनां भव्यानामप्यव्यक्तानाभोगमिथ्यात्वव्यवस्थितावाभिमहिकमिथ्यात्वो. च्छेदप्रसङ्गात् । किं च-एवमनाभोगमिथ्यात्वे वर्तमाना जीषा न मार्गगामिनो नवोन्मार्गगामिनो भवन्ति, अनाभोगमिथ्यात्वस्यानादिमत्वेन सर्वेषामपि जीवानां निजगृहकल्पस्वाद । लोकोऽपि निजगृहे भूयःकालं
तेष्वपि एको पुबलपरावर्तो येषां भवेत्संसार । तथाभब्यता तेषां केषांचिद् भवेनियाचिः ॥ तया क्रियाकरणं लिङ्ग पुनर्भवति धर्मबुद्धया। कियारुचिनिमितं यदुक्तं व्यक्त मिथ्यात्यमिति ॥