________________
णत्थि ण णिचो ण कुणइ कयं ण वेइए णस्थि णिवाणं ।
णत्थि मोक्खोवाओ आभिम्महिअस्स छ विअप्पा ॥९॥ णस्थित्ति । १ नास्त्येवात्मा, २ न नित्य आत्मा, ३ न कर्ता, ४ कृतं न वेदयति, ५ नास्ति निर्वाणम् , ६ नास्ति मोक्षोपाय इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसंमत्यादिग्रन्थप्रसिद्धाः पड् विकल्पाः, ते च सदानास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसत्त्वे संशय इति भावः। । इत्थं च" लाईअमिच्छतं पुण सरूवभेएण हुज चउभे । अभिगहिअमणभिगहिअं संसइअं तह अणाभोगं ॥ तत्थवि जमणाभोगं अन्वत्तं सेसगाणि वत्ताणि । ।
चत्तारिवि जं णियमा संत्रीणं हुंति भव्वाणं ॥" इति नवीनकल्पनां कुर्वन् अभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन् पर्यनुयोज्यः । ननु भोः कथमभव्यानां व्यक्तमिथ्यात्वं न भवति ? , नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रयन्ते । तथा
"अभव्याश्रितमिथ्यात्वेऽनाद्यन्ता स्थितिर्भवेद् । ___सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता । - अभव्यानाश्रित्य मिथ्यात्वे-सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यन्ता स्थितिर्भवति । तथा सैव स्थितिव्यजीवान्पुनराश्रित्यानादिसान्ता मता । यदाह--
"मिच्छत्तमभव्याणं तमणाइमणंतयं मुणेयव्यं । भव्वाणं तु अणाइसपञ्जवसियं तु सम्मत्ते ॥" नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणं । नास्ति मोक्षोपाय आभिग्रहिकस्य पड् विकल्पाः ॥ लौकिकमिथ्यात्वं पुनः स्वरूपभेदेन भवेचतुर्भेदम् । आभिग्रहिकमनाभिग्रहिकं सांशयिक तथाऽनाभोगम् ॥ तत्रापि यदनाभोगमव्यक्तं शेषकाणि व्यक्तानि । चत्वार्यपि यन्नियमात् संशिनां भवन्ति भव्यानाम् ॥ मिथ्यात्वमभव्यानां तदनाद्यनन्तकं ज्ञातव्यम् । भव्यानां त्वनादिसपर्यवसितं तु सम्यक्त्वे ॥