SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३३ C व्याख्या- 'हु सक' त्ति । 'ण' हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात्, कर्चे 'जे' इति पादपूरणार्थी निपातः । इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं - विविक्त देश संक्रमणम्, केवलिनापि च पुनर्विहारे जलादिजीवानां तद्-उद्धरणम्, इति वाक्यार्थपरिसमाप्तौ । अयं भावः -- केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतका रणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते । इत्थं सति दण्डसच्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति ॥ ७५ ॥ अत्र परः शङ्कते - 'नए जिजोगान तहा जलाईजीवाण घायपरिणामो । चित्तपसेणं जह गमणं पुप्फचूलाए ॥ ७६ ॥ व्याख्याः नणु 'त्ति । नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साध्या अवाप्त केवलज्ञानाचा अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषाद चित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोsस्तु, नोवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यधातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेशोऽपि सम्पद्यत इति ॥ ७६ ॥ 6 - अत्र समाधानमाह 'जण सवं एयं जणियं णु तए परोप्परविरुद्धं । दिहं तियदिट्ठेता जमेगरूवा ण संपन्ना ॥ 99 ॥ १ ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः । अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः ॥ ७६ ॥ २ भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् । दान्तिकदृष्टान्तौ यदेकरूपौ न संपन्नौ ॥ ७७ ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy