________________
दवओ होइ ण भावओ उ ।" ति वचनाद्-इत्याशङ्कामेवद्वचनं फलीभूतसाक्षासम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराह'सक्खं तु कायफासे जो आरंजो कया सो हुा । अहिगिच्च तं णिमित्तं मग्गिजइ कम्मबंधविई ॥१९॥
व्योख्या-' सक्खं तु 'त्ति । साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिम॒ग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फलवैचित्र्यं विचार्यत इत्यर्थः ॥६९॥
कथमित्याह'तत्थ णिमित्ते सरिसे जेणावादाणकारणाविक्खो। बंधाबंधविसेसो नणियो आयार वित्तीए ॥ ७॥
व्याख्या-'तत्थ' त्ति । तत्र साक्षात्कायस्पर्शान्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारो भणित इति आचारवृत्तौ । तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से' अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेज्जावडियं जं आउट्टिकयं १ साक्षात्तु कायस्पर्श य आरम्भो कदाचित्स भवेत् ।
अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः । २ तत्र निमित्ते सदृशे येनोपादानकारणापेक्षः ।
बन्धाबन्धविशेषो भणित आचारवृत्त्याम् ॥ ७० ॥ १ स अभिक्रामन् प्रतिक्रामन् संकुचन् प्रसारयन् संपरिमृजन एकदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपक्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय विवेकमेति ।।