SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए नि (वि) द्दावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता एवं वुच्चइ, जावं च णं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरियाण हवइ' त्ति। एतद्वृत्तिर्यथा-क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि। इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् ; सदा-नित्यं 'समियं 'ति-सप्रमाणं 'एयइ' त्ति एजते कम्पते ' एन कम्पने' इति वचनात् ; 'वेयइ 'त्ति व्येजते विविधं कम्पते, 'चलइ ' त्ति स्थानान्तरं गच्छति, 'फंदइ' त्ति स्पन्दते किञ्चिच्चलति, 'स्पदि किश्चिञ्चलने' इति वचनात्; अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टइ ' त्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुब्भइ ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, बिभेति वा; 'उदीरइ 'त्ति प्रावल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति । शेषक्रियासङ्गहार्थमाह-' तं तं भावं परिणमति' त्ति उक्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः । एषां वैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यम् ? नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । तस्स जीवस्स 'अंते त्ति मरणान्ते 'अंतकिरिय' त्ति सकलकर्मक्षयरूपा। ' आरम्भइ 'त्ति आरभते पृथिव्यादीनुपद्रवयति, 'सारंभइ' त्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ 'त्ति समारभते-तानेव परितापयति, आह च-"संकप्पो सरंभो परितावकरी हवे समारंभो । आरंभो उवद्दओ सबणयाणं विसुद्धाणं ॥१॥” इदं च क्रिया क्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथश्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि । आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाणः' संरभमाणः समारभमाणो जीव:-इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः, “दुक्खावणयाए' इत्यादौ वा शब्दस्य प्राकृतप्रभवत्वाद् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम, अथवेष्टवियोगादिदुःखहेतुपापणायां वर्त्तते इति योगः; तथा शोकापनायां दैन्यप्रापणायाम, 'जूरावणयाए ' त्ति शोकातिरेकाच्छरोरजीर्णताप्रापणायाम्, 'तिप्पावणयाए ' त्ति 'तेपापनायां' तिपृ ष्टेप क्षरणार्थाविति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणपापणायाम, । 'पिट्टावणयाए' त्ति पिट्टनमापणायाम, ततश्च परितापनायां शरीरसन्तापे वर्त्तते, क्वचि
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy