________________
संमोगे ब्रूते--सर्वेऽपिपञ्चमहाव्रतधारित्वेन साधयः सांभोगका इति । अकप्पिएआत्ति । विशिष्य विवृणोति किं वत्ति। वित-केन प्रकारेणाकल्पिकेनागीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति । को वा कल्पिकेन ( अत्र गाथायां सामी तृतीयार्थे ) गृहीते गुणो भका ? नैव कश्चिद्, उभयत्रापि शुभविशेगाद । संमोएत्ति व्याचष्टे-पंचमह वयपारित्ति । पञ्चमहाव्रतधारिणः सर्वे श्रमगाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका आपरे असांभोगिका क्रियन्ते इशि! इत्येवमुपदर्शितप्रकारेगानालोचितगुणदोषो यथाछन्दश्वरणविषये वितथवादी।।
अत ऊचं तु गनिनु वितथवादिनं वक्ष्यामिरवत्तगओ यत्ति । स यथाछन्दो गतिष्वेवं प्ररूपणां करोति-एगो गाहावई । लस्ल तिण्णि पुत्ता । ते समेवि खितकम्मोवजीषिणो पियरेण खित्तकम्मे जिओच्या । तत्थेगो जहाणन करेह । एगो अडषि गओ देसं देसेण हिंडइत्ति । एगो जिभिउं देवकुलादिसु अच्छति । कालंतरेव सिंधिया मओ । तेहिं सन्नाः पितिसतियं तिकाउं समं विभतं । तारों जं एकेणं उपञ्जिअं तं सव्वसिं सामनं जाय। एवं अन्हं दिया तित्थयो तस्संति उवदेसेणं सोषि समणा कायाको कुचंति । अम्हे ण करेमो । जे तुझेहिं कयं तं अहं सामन्नं । जहा तुम लोग सुकुलपञ्चायाति सिद्धिं वा गच्छह तहा अन्हेवि गरिउस्सामोत्ति"। एम गाथाभावार्थः । अक्षरयोजनिका त्वियम्--एकः पुत्रः क्षेत्रं गतः। एकोऽटवी देशान्तरेषु परित्रमतीत्यर्थः । अपर एकन्तत्रैव सतिष्ठते । पितरि जलते धनं सर्वेषामपि समानम् । एवममापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्र क्षेत्रपालं धनं पुनभोवतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिधाम इति ।
तदेवं यथाछंदस्थाप्युत्जूनप्ररूपणाव्यवस्थादशहाकथमेवमर्वागहशामिणीयते-यदुत मागंपतितस्य यथाछन्दस्य लिदनामोगा
१ एको गाथापातेः । तस्य त्रयः पुत्राः । ते सर्वऽपि क्षेत्रमापनीविनः पित्रा क्षेत्रमाणे नियोजिताः । तत्रको यथाऽऽक्षप्तं करोति । कोदयां गतो देशदेशान्तरेषु समति । एको जिमित्वा देवकुलादिष्वास्ते । कालान्तरेण तेषां पिता मृतः । तैः सर्वमपि पितृलत्कं शकृत्य समं विभक्तम् । तेषां यदेकेनोपाजतं तत्सर्वेषां सामान्य जातम् । एवमस्माकं पिता तीर्थकरः, तस्येत्युपदेशेन सर्वेऽपि श्रमणाः कायक्लेशं कुबान्त । वयं न कुर्मः । यद् युष्माभिः कृतं तदस्माकं सामान्यम् । यथा यूयं देवलोकं मुकुलप्रत्यावाप्ति सिद्धं वा गच्छत वेथा बयमा गमिप्याम हाते।