________________
२०३
अग्गलाणि वा अग्गलपासगाणि वा [ उत्ताओ वा दरीओ ] वा सति परकमे संजयामेव परक्कामिज्जा णो उज्जुअं गच्छिज्जा । केवली बूआ, आयाणमेयंति" ।। [ आचारांग. पा. ३३७] प्रागुक्तनिषेधकारणानिष्टसम्भावनावचनमेतद्, नतु विधिवचनमिति वाच्यम् ; विधिवचनत्वेनापि वृत्तिकृता वृत्त्या ( च्यां ) व्याख्यानात् । तथाहि ' से ' इत्यादि । स भिक्षुर्ग्रामान्तराले यदि वमादिकं पश्येत्, ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्त्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् । अथ कारणिकस्तेनैवं गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्यादिकमवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते । तथाहि " " से भिक्खू वा २ [ जाव समाणे सिया ] से परो अव(भि) अंतो पडिग्गहे बिडं वा लोणं वा उद्भियं वा लोणं परिभाइत्ता णीहरु दलइज्जा, तहप्पगारं पडिग्गहं परहत्थेसि वा परपायँसि वा अफासु जाव णो पडिग्गहिज्जा, से आहच्च पडिग्गाहिए सिया, तं च णाइ दूरगयं जाणेज्जा, से तमादाए तत्थ गच्छेज्जा, पुवामेव आलोइज्जा, आउसोत वा भगिणीति वा इमं ते किं जाणया दिन्नं, उदाहु अजाणया ? से य भाणेज्जा, नो खलु मे जाणया दिन्नं, अजाणया दिनं, कामं खलु आउसो इदाणिं णिसिरामि तं भुंजह वा णं परिभाएइ वा णं तं परेहिं समणुन्नायं सम
सि ओ संजयामेव भुंजेज्ज वा पिबेज्ज वा, जं च णो संचाएति भीत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समणुण्णा अपरिहारिआ अदूरंगया तेसिं अणुष्पदाय सिया, णो जत्थ साहम्मिआ [सिआ], जव बहुपरिआवन्ने (नं)
१ अथ भिक्षुर्वा यावत्समानः स्यात् परः प्रविश्यान्तः पतदूग्रहे विडं वा लवणं वा उद्भिजं वा लवणं परिभज्य निःसृत्य दद्यात्, तथाप्रकारं प्रतिग्रहं परहस्ते वा परपात्रे वा अप्रासुकं यावद् नो प्रतिगृह्णीयात्; स आहत्य (सहसा ) प्रतिगृहीतं स्यात्, तं च नातिदूरं ज्ञात्वा स तमादाय तत्र गच्छेत्, पूर्वमेव आलोकयेद्, आयुष्मन् ! भागिनीति वा इदं त्वया जानता दत्तमुताजानता ? स च भणेत्-नो खलु मया जानता दत्तम्, कामं खलु आयुष्मन् ! इदानीं निःसरामि तं भुञ्जीत वा परिभाजयेत् वा तं परैः समनुज्ञातं समनुसृष्टं ततः संवत एव भुञ्जीत वा पिबेद् वा । यश्च न शक्नोनि भोक्तुं पातुं वा, साधर्मिका यंत्र वसन्ति साधर्मिकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनुप्रदातव्यं स्वात्, नो यत्र साधर्मिकाः स्युः यथैव बहुपर्यापन्नः क्रियते तथैव कर्तव्यं स्यात्, एवं खलु तस्य भिक्षोभिक्षुक्या वा सामग्र्यमिति ॥