________________
भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सबत्य अणभिसंगा विरईभावं सुसाहुस्स ॥ १७ ॥ उस्सुत्ता पुण बाहइ, समइविअप्पसुद्धा वि णियमेण । गीयणिसिद्धपवजणरुवा णवरं णिरणुबंधा ॥ १८ ॥ इहरा उ अभिणिवेसा इयरा नय मूलछेज्जविरहेण । होए सा एत्तो चिय, पुवायरिआ इमं बाहु ॥ १९ ॥ गीयत्यो अ विहारो बीओ गीयत्थमीसिओ चेव । इत्तो तइअविहारो णाणुन्नाओ जिणवरेहिं ॥ २० ॥ गीयस्स ण उस्मुत्ता तज्जुत्तस्सेयरस्स य तहेव । णियमेणं चरणवंज (वजं) ण जाउ आणं वि लंघेइ ॥ २१ ॥ ण य तज्जुत्तो अण्णं णिवारए जोग्गय मुणेऊणं । एवं दोण्हवि चरणं परिसुद्धं अण्णहा णेव ॥ २२ ॥ सा एव विरतिभाचो संपुन्नो एत्थ होइ णायचो । णियमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ २३ ॥ त्ति ततो नधुत्तारादावुत्सूत्रप्रवृत्यभावादाज्ञाशुद्धस्य साधोर्न सातिचारत्वमपीति कुतस्तरां देशविरतत्वम् ? तदेवं नद्युत्तारेऽन्यत्र वाऽपवादपदे भगवदाज्ञया द्रव्याश्रवप्रवृत्तावपि न दोषत्वमिति स्थितम् । एवं चात्र विहितानुष्ठानेऽनुबन्धतोऽहिंसा
भावं विनाऽप्येवं भवति प्रवृत्तिर्न बाधते एषा । सर्वत्रानभिष्वङ्गादू विरतिभावं सुसाधो: ॥ उत्सूत्रा पुनर्बाधते स्वमतिविकल्पशुद्धाऽपि नियमेन । गीतनिषिद्धप्रपदनरूपा नवरं निरनुबन्धा ॥ इसरधा त्वभिनिवेशादितरात् न च भूलच्छेद्यविरहेण ! . भवेत्सा इत एव पूर्वाचार्या इदमाहुः ॥ गैतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्तृतीयो विहारो नातुज्ञातो जिनवरैः ॥ गीतस्य नोत्सुत्रा तयुक्तस्येतरस्य च तथैव । नियमेन चरणवर्ज न जात्वाज्ञामपि लयति ॥ न च तद्युक्तोऽन्यं निवारयति योग्यतां ज्ञात्वा । एवं द्वयोरपि चरणं परिशुद्धमन्यथा नैव ॥ तत एव विरतिभावः संपूर्णोऽत्र भवति ज्ञातव्यः । नियमेनाधादशशीलांगसहस्ररूपस्तु ॥” इति