________________
१८७
" " हिंसिज्ज ण भूयाई इत्थ पयत्थो पसिद्धगो चैव ।
मणमाईहिं पीडा सव्वेसिं चेव ण करिज्जा " ॥ १ ॥
46
'हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः अत्र सूत्रे पदार्थ: प्रसिद्धकचैव प्रख्यातरूप एव, तमेव दर्शयति- मन आदिभिर्मनोवाक्कायैः पीडां सर्वेषां चैव समस्तानामपि न कुर्याद् न विदध्यादिति । तथा " आरंभिपमत्ताणं, इत्तो चेहरलोचकरणाई |
तकरणमेय अणुबंधओ तहा एस वकत्थो " ॥ ६८ ॥
व्याख्या - आरम्भः - पृथिव्याद्युपमर्दः स विद्यते येषां ते आरम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावद्ययोगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणच प्रमत्ताश्च तेषाम् इत: - पदार्थाच्चैत्यगृह - लोचकरणादि, चैत्यगृहमर्हतो भगवतो बिम्बाश्रयः, लोचकरणं केशोत्पाटनरूपम्, आदिशब्दात् तत्तदपवादाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणात् ; तत्करणमेव प्रानिषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः ? इत्याह-अनु'बन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः ॥ "" ३ अविहिकरणंम आणाविराहणा दुट्ठमेव एएसिं ।
तो विहिणा जइअव्वं ति महावक्कत्थरूवं तु ॥ ६९ ॥
व्याख्या - अविधिकरणेssनीतिविधाने चैत्यलोचादेरर्थस्याज्ञाविराधना भगवचनविलोपना दुष्टमेव, एतेषां चैत्यगृहादीनां करणम्, तत्रेयमाज्ञा—
जिनभवनकारणं विधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥ " लोचकर्मविधिस्तु —
46 8
* धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं । ९ हिंस्याद् न भूतानि अत्र पदार्थः प्रसिद्धकश्चैव । आदिभिर्न पीडां सर्वेषामेव न कुर्यात् ॥ २ आरम्भिप्रमत्तानामितश्चैत्यगृहलोचकरणादि । तत्करणमेवानुबन्धतस्तथा एष वाक्यार्थः ॥ ३ अविधिकरणे आशाविराधना दुष्टमेव एतेषाम् । ततो विधिना यतितव्यमितिमहावाक्यार्थरूपस्तु ॥ ४ ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् । तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम् ॥