________________
तदुक्तं व्यवहारभाष्ये- .....
अहाछंदस्स परूवण उस्सुत्ता दुविह होइ णायव्वा । चरणेसु गईसु जा, तत्थ चरणे इमा होइ ॥१॥ प्रडिलेहणि-मुहपोत्तिय-रयहरण-निसिज-पायमत्तए पट्टे । पडलाई चोल उण्णादसिआ पडिलेहणापोत्तं ॥२॥ दंतछिन्नमलितं हरियहिय मजणा यणं त (छत्र) स्स । अणुवाइ अणणुवाईपरूव चरणे गतीसुपि ॥३॥
अणुवाइति नजइ जुत्तीपडियं खु भासए एसो । जं पुण सुत्तावेयं तं होइ अणाणुवाइति ॥ सागारिआइपलियंक-णिसिजासेवणाय गिहिपत्ते । णिग्गथिचेठणाइ पडिसेहो मासकप्पस्स ॥ चारे वेरजे वा पढमसमोसरण तह णितिएसु । सुण्णे अक्कपिए अ अणाउंछे य संभोगे । किंवा अकप्पिएणं गहियं फासुपि होइ उ अभोज । अनाउंछं को वा होइ गुणो कोप्पए गहिए । पंचमहव्वयधारी समणा सव्वेवि किं ण भुजति ।
इस चरणवितथवादी इत्तो वुच्छं गईसुंतु।। यथाछन्दस्य प्ररूपणा उत्सूत्रा द्विविधा भवति ज्ञातव्या । चरणेषु गतिषु या तत्र चरणे इयं भवति ॥१॥ प्रतिलेखनी-मुखपोतिका रजोहरण-निषद्या पात्रमात्रके पट्टे । पटलानि चोल(पट्टः) ऊर्णादशा प्रतिलेखनापोतं ॥२॥ दन्तच्छिन्नमलिप्तं हरितस्थित मार्जना चाछन्नस्य । अनुपात्यनुपातिप्ररूपणं चरणे गतिप्वपि ॥३॥ अनुपातीति ज्ञायते युक्तिपतितं खलु भाषते एषः । यत्पुनः सूत्रापेतं तद् भवति अननुपातीति ॥ सागारिकादिपर्यङ्कनिषद्यासेवना च गृहिपात्रे । निर्ग्रन्थीस्थानादि प्रतिषेधो मासकल्पस्य ॥ चारे वैराज्ये वा प्रथमसमवसरणे तथा नित्येषु । शून्ये अकल्पिके चाज्ञातोन्छे च संभोगे ॥ किंवदकाल्पिकेन गृहीतप्रासुकमपि भवति त्वभोज्यम् । अज्ञातोञ्छं को वा भवति गुणो कल्पिकेन गृहाते ॥ पचमहाव्रतधारिणो श्रमणाः सर्वेऽपि किं न भुञ्जते । इति चरणवितथवादी इतो यस्ये गति तु .. .