________________
१६६
मोह विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चैतत्राह- इतरथा द्रव्याश्रत्रपरिणतेम हजन्यख नियमे द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणा दिलक्षणेन युतो जिनो मोहवान् भवेत्, द्रव्य हिंसाया इव द्रव्यपरिग्रहपरिणतेरपि त्वम्मते मोहजन्यत्वाद् । न च धर्मोपकरणस्य द्रव्यपरिग्रहत्वमशास्त्रीयमिति शङ्कनीयम्; । " दवओ णाम एगे परिग्गहे णो भावओ १: भावओ णामेगे णो दवओ २, एंगे
ओवि भावओवि ३, एगे णो दद्दओवि णो भावओवि ४ । तत्थ अरतदुट्ठस्स मोगरणं दवओ परिग्गहो णो भावओ १ । मुच्छियस्स तदसंपत्तीए भाकओ णो दवओ २, एवं चैव संपत्तीए दवओवि भावओवि ३, चरिमभंगो पुण सुनोति ४ ॥ चतुर्भङया दशवैकालिक - पाक्षिकसूत्रवृत्तिचूर्ण्यादौ प्रसिद्धत्वात् । नच द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्वमिष्यते, अतो न द्रव्याश्रवपरिणतिर्मोहजन्येति भावः ॥ ५३ ॥
अनयैव प्रतिबन्द्या केवलिनो द्रव्यहिंसायां सत्यां रौद्रध्यानप्रसङ्गं परापादितं. परिहरन्नाह -
एए दoad जिणस्स हिंसाणुबंध संपत्ती । इयं वयणं परिकतं, सारस्कणनाव सारिच्छा ॥५४॥
'एए'ति । एतेन द्रव्यपरिग्रहयुतस्यापि भगवतो मोहाभावेन द्रव्य वधेऽभ्युपगम्यमाने जनस्य हिँसानुबन्ध सम्माप्तिर्हिसानुबन्धिरौद्रध्यानप्रसङ्गः: छद्मस्थसंयतानां हि घात्यजीवविषयकानाभोगस हकृतमोहनोय लक्षणसहकारिकारणवशेन कायादिव्यापारा जीवघातवो भवन्ति, त एव च योगा घात्यजीवविषयकाभोगसहकृत तथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टा जीवरक्षाहेतव
१ द्रव्यतो नाम एकः परिग्रहः, नो भावतः । भावतो नाम एकः परिग्रहः, नो द्रव्यतः । एको द्रव्यतोऽपि भावतोऽपि । एको नो द्रव्यतोऽपि नो भावतो - sपि । १ तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतो परिग्रहः, नो भावतः । २ मूछितस्य तदसंप्राप्त्या भावतो नो द्रश्यतः । ३ एवं चैव संप्राप्त्या द्रव्यतोऽपि भावतोऽपि । ४ चरमभङ्गः पुनः शून्य इति ।
१ पतेन द्रव्यवधे जिनस्य हिंसानुबंध संप्राप्तिः ।
इति वचने प्रति संरक्षणभावसारश्यात् ॥ १४ ॥