________________
१४६
कचिद्विशेष्यत्वेन कचिच्च विशेषण त्वेन स्यात् , तत्र विशेष्यत्वेन प्रयुकतो यावच्छब्द उक्तगणसंबन्धिभ्यामाधन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां संग्राहको भवति । यथां-जमाली णं अणगारे आरसाहारे विरमाहारे अन्ताहार पंताहारे लूहाहार तुच्छाहारे अरसजीवी विरसजोत्री जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विचित्तजीवी? हता." इत्यादि. सामान्य सूत्रोक्तस्य गणत्याद्यन्त शब्दाभ्यां विशिष्टो 'गोअमा! जम:लोणं अगगारे आसाहारे जाव विचित्तजीवीति मत्रोक्तवाक्यगतो यावच्छ इस्तस्य च समादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामी पहाथीनां नानारूपाणां नानासंख्याकानां संग्राहकत्वम् , एवमाद्यन्त. शम्मपोराप गणानुरोधेन भिन्नत्वमेव बोध्यं न पुनर्यावच्छन्दोऽपि घटपटादितन्नियतपदार्थवाचक इति । विशेषणभूतस्तु यावच्छन्द उक्तपदवाच्यानामर्थानां देशकालादिनियामको भवति । तत्र देशनियाम. कत्वं-याव पञ्चविंशनियोजनानि पतनं तावद्गन्तव्यमित्यादौ । कालनियामकत्वं च-" जाव णं से जीव सया समिअं तं तं भावं परिणमइ ताव च णं से जीव आरमइ सार नइ समारमा" इत्यादी प्रसिद्धम् । विशेषणाव. विशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्यादिवदर्थशून्य एव स्थात् ; नदिह यावच्छन्दो नानथको नवा विशेष्यभूतः, आद्यन्तशदा. भगमांवशिष्टत्वाद; विशेष्यभूनस्य च तस्य त्याभ्यां विशिष्टस्यैव प्रयोगात् किन्तु विशेषणभूतः; 'प्राक् पतितं विशेषणम्' इति वचनात् स चात्राधिकारात्कालनियामक इति । यावत्कालं चतुःपंचसूत्रे स स्थावरजातिषु नारकातयग्योनिकमनुजदेवानां भवग्रह गानि यत्तदोर्नि: त्याभिसंबंधात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सबंदुःवानामन्नः करिष्यन्तोति सामान्य नूत्रार्थः पर्यवस्यति । एवं सामान्य सूत्रोक्तानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छब्दबद् यावच्छब्दोऽप्यध्याहारार्थः, नावदन्तरेण वाक्यद्वयानुपपत्त्या
२ जमालेरनारमाहाग विरसाहारा अन्ताहारः प्रान्ताहारो रूक्षाहारस्तु. च्छाहारोऽरसजावा विरसजिवी यावतुच्छजिवा उपशान्ताजवा प्रशान्तजिव विचित्रजिवा, आमिति ।
१ यावत्त जोव सदा समितं तं तं भावं परिणम ते, तावश्च स जॉब आरभने समारभो।