SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ घाच्यम् , विभक्त्यन्तमन्तरेण शसन्तचतुःशब्दनिष्पन्नस्य 'चज्ञारि" इति शब्दस्य सर्वथाऽसिद्धेः । नाण्यत्रालुप्समोसोऽस्तीति, एतेन चतसृषु पञ्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तभवसिद्धिरित्यप्यपास्तम् , 'चत्तारि' इत्पत्र द्वितीयायहुवचने सप्तमीषावचनार्थस्वस्य पश्च' इत्यमन्तरसप्तमीयहुवचनलोपस्य समुच्चयार्थकचकाराध्याहारस्य च प्रसङ्गात् । किञ्च-चतुःपञ्चशब्दयोः संख्यायाचकयोंय॑क्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् । यदि च जमालेग्नन्तः संसारः सूत्रे वक्तव्योऽभविष्यत् तदा 'तिरिय-मणुस्सदेवेसु अणंताई भवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छी सिज्झिस्सइ' इत्यादि । अथवा "जहा मोसाले मंसलिपुत्ते तहेव रइअवजं संसारमणुपरिअहिता तओ पच्छा सिज्झिस्सइ” इत्यादि मणनीयमभयिष्यत् । अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आलन्त्यलाभःमयभिरपि चारेः तत्पूर्तिसंभवात् , प्रतिव्यक्तिभ्रमणं नाक्षरबलाल्लभ्यते बाधितं च । सर्वतिर्यग्देवमनुजेषु स्वेच्छांमात्रेण नियतानन्ततियेग्योनिकभवग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन ? स्वकल्पनाया महत्स्वाध्यारोपस्य महदाशातनारूपत्वात् । एतेन " च्युत्वा ततः पञ्चकृत्वो भ्रान्त्वा तिर्यग्नुनाकिषु । अवाप्तबोधिर्निर्वाणं जमालिः समवाप्स्यति ॥"इति हैमवीरचरित्रीयश्लोके पश्चकृत्वशब्दः पञ्चवाराभिधायकः, स च तियक्शब्देन योजित सन् जमालिस्तिर्यग्योनौ पञ्चवारान् यास्यसीत्यर्थाभिधायकः संपला, तथा चे तियग्योनी वारपूर्तिमनुजादि गत्यन्तरभवान्तरप्राप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितय स्थाद , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि संभवति । मनुजगतिवारपूर्तिस्तूंत्कर्षतोऽपि सप्ताष्टमवैरैव स्याद् । देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैव भवेन धार १ तिर्यग्मनुष्यदेवेषु अनन्तानि भवग्रहणानि संसारमनुपर्थव्य ततः पश्चात्सेत्स्यति ॥ २: यथा गोशालो. मंशालिवस्तष नैरविकवर्जः संस्मरमपर्यट्य सतः पश्चात्सेत्स्यति ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy