________________
सीअलविहारओ खलु भगवंतासापणाणिआगेण । .. . ' तत्तो भवो अणतो किलेस बहुलो जओ भणि ॥
"तित्थयरपत्यगलुअं" इत्याशुपदेशपदवचनाच्छीतलविहारिणां पावस्थादीनां नियमादनन्तसंसारापत्तिरिष्यते च, तत्र परिणामभेदादेद इत्यमायध्यवसायप्रत्ययः संसारविशेषो महानिशीथोक्तरीत्या अद्धयः । किंव-अरवघटीयन्त्रन्यायेन यत्र संसारपरिभ्रमणप्रदर्शनं तत्र नियनादनन्तसंसार इत्यभ्युपगमे उत्सूत्रभाषिणामिव कामासस्तानामपि नियनतोऽनन्तसंसाराभ्युपगमप्रसङ्गः, तेषामपि संसारभ्रमणे तन्न्यायप्रदर्शनात् । तदुक्तमाचाराङ्गशीतोष्णीयाध्ययनवृत्ती-" संचिचमाणा पुरिति गम्भ" इत्यवयवव्याख्याने "तेन-कामोपादानजनितेन कर्मणा संसिच्यमाना आपूर्वमाणा गर्भावभीन्तरमुपयान्ति-संसारचक्रवालेऽरघट्टघटीयन्वन्यायेन पर्यटन्त आसते" इत्युक्तं भवतीति एवमनेकेषु प्रदेशेष्विस्थमभिधानमन्तीति न किंचिदेतत् । ___ यच्च " जैनाली में भंते देवताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहि ? गोषमा ! जसारि पंच तिरिक्खजोणिय-मणुअ-देवभवगहणाई संसार अणुपरिभहिता तओ पच्छा सिज्झिहिति । " " इत्यत्र चत्वारो द्वीन्द्रियादयः पञ्च चैकेन्द्रियाः पृथिव्यादयस्ते च ते तिर्यग्योनिकाश्च तेषु देवमनुष्येषु भवग्रहणानि भ्रान्त्या” इति व्याख्यानादत्र च तीर्थकराशातनाकृतोऽधिकृतत्वाद् भवानन्त्यलक्षणबहुत्वस्य स्पष्टत्वाद् भगवत्यपेक्षथैव जमालेरनन्तभवसिद्धिरिति परस्य मतं तदपूर्वबुद्धिपाटवमूलम् , । एतादृशस्य गम्भीरार्थत्य वृत्तिकृताऽस्पष्टीकृतस्य स्वयमेव स्पष्टीकरणात् कथं चायं तपखी नाकलयत्येतावदपि यदम् चतुःपञ्चशब्दो भवग्रहणसमानाधिकरणोभिजविभक्त्यन्तौ व्यस्तो. समासान्तःपतिततिर्यग्योनिकशब्दस्य विशेषणतामापद्यते इति । न चेमौ न विभक्त्यन्ताविति
शीतलविहारतः खलु भगवदाशातनानियोगेन । ततो भोऽनन्तः क्लेशबहुलो यतो भणितम् ॥
तीर्थकरप्रवचनश्रुतं x x x x॥ २ जमाली भगवन् ! देवताया देवलोकादायुःक्षयेण यावत्स्य उत्पत्स्यते ? गौतम ! चत्वारि पञ्च तिर्थग्यानिक मनुज देवभवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यतीति ॥