SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ एव पुण एवं खलु अभाणपमायदोसओ णेयें। जं दीहकालठिई भणिआ एगिदियाईण ॥"-ति उपदेशपदे व्याख्यायां एकेन्द्रियादिषु दूरमनुजस्वलक्षणास्वरघट्टघटीयन्त्रन्यायक्रमणे पुनः पुनरावर्तते । तदपि कुतः सिद्धम् ? इत्याह यद् यस्मात्कारणाद्राधीयसी कायस्थितिः पुनः पुन त्या लव काये उत्पादलक्षणा भणिता प्रतिपादिता सिद्धान्ले एकेन्द्रियादीनां जातीनामिति ॥ तत एकेन्द्रियादिजास्याश्रितस्यैवारयघटीयन्त्रन्यायस्यायणान्न दृष्टान्तदाष्टन्तिकोषम्यमिति । तदसत् । तत्र मनुजत्वगतिदौर्लभ्याधिकारादरघघटीयन्त्रन्यायसामान्यस्यैकेन्द्रियादिजातिमात्रैण विशेषविवक्षायामप्यत्र सर्वज्ञमतविकोपकस्य चतुरशितिलक्षजीवयोनिसंकुल संसारपरिभ्रमणाधिकारास्पुनः पुनर्गतिचतुष्टयभ्रमणाश्रितस्यैव विवक्षितत्वाद् । अत एव श्रुतविराधनातश्चातुर्गतिसंसारपरिभ्रमणं भवतीति स्फुटमेवान्यनाभिहितम् , जमालिदृष्टान्तश्च तत्रोपन्यस्त इति । लथाहि "इचेयं दुवालसंग गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकतारं अयुपरिअर्टिसु १। इच्चेयं दुकालसंगं गणिपिड़गं पडुप्पने काले परिता जीवा आणाए विराहिता चातुरंतसंसारकतारं अणुपरिअति २। इले दुवालसंग गणिपिष्डगं अणाराए काले अणंता जीवा आमाए विराहिता बाजरंससंसारकतारं अनुपरिअष्टि (हि तित्ति" नन्दिसूत्रे ।। एतत्तिर्मलयपिरिकृता, यथा-इशेयमित्यादि हस्येलद्धादशाङ्गं गणिपिटकमतीतकालेऽनन्ता जीका आज्ञाया प्रथोक्तपारितालनासावेन विराध्य चातुरन्त१ एतत्पुमरेवं खलु अमानप्रमावदोक्लो शेयम् । यदीर्घकालस्थितिमणिता सकेन्द्रियादीनाम् ॥ इति २ इत्येवं बावशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आझाया घिराध्य चातुरन्तसंसारकान्तारमनुपर्यटनू १ । इत्येवं द्वादशाङ्गं गणिपिटकं प्रत्युत्पले काले परित्ता जोबा आज्ञाया विराभ्य चातुरन्तसंसारकान्तारमनुपर्यटन्ति २ । इत्येवं बादशाङ्गं गणिपिस्कमनामते काले अनन्तम बीमा ओशाया विनय बास्त्रसंसारकान्सारमनुपर्थविष्यतीति ।
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy