SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११३८ ...: पासत्यो सन्न-हाछंदे कुसीले सबले तहा। दिट्ठीएवि इमे पंच गोयमा न निरिक्खए ॥ .. . जो जहावायं न कुणइ मिच्छदिट्ठी तओ हु को अभो। ___ . वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ इचाइ णिच्छयमेव पुरओ करेइ । किरियाकारणं न नाणं, नाणं वा न किरिया, कम्म पहाणं न ववसाओ वा कम्मं, एगनेण णिञ्चमणिचं वा दबमयं पञ्जायमयं सामनरूवं विसेसरूवं वा वत्थु पयासेइ, एवंविहा एगंतवायप्पहाणा परूवणा विवरीयपरूवणा भवंइ । अओ तेसिं पडिक्कमणंति चउत्थो हेऊ । इयमयुक्ततरा दुरन्तानन्तसंसारकारणम् । यदुक्तमागमे दुभासिएण इकेण मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिणामाधिजाणं ।। अत्र कश्चिदाह-नन्वत्र दुरन्तानन्तशब्दो दुःखलभ्यान्तत्वेनान्ताभावेन चासंख्यातानन्ताभिधायको विरुद्धार्थाविति कथमेतदुपपत्तिरिति सभ्रान्तः “वणस्सइ कायमइगओ उक्कोसं जीवो उ संवसे काल-। मणंतदुरंतं समय गोअम ! मा पमाएह ॥" पार्श्वस्थो सन-यथाछन्दाः कुशीलः शबलस्तथा । दृष्ट्याऽपि इमान् पञ्च गौतम ! न निरीक्षते ॥ यो यथावादं न करोति मिथ्यादृष्टिस्ततः खलु कोऽन्यः । वर्द्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् ॥ इत्यादि निश्चयमेव पुरतः करोति । क्रियाकारणं न ज्ञानं, ज्ञानं वा न क्रिया, कर्म प्रधानं न व्यवसायो वा कर्म, एकान्तेन नित्यमनित्यं वा द्रव्यमयं पर्यायमयं सामान्यरूपं विशेषरूपं वा वस्तु प्रकाशयति, एवंविधा एकान्तवादप्रधाना प्ररूपणा विपरीतप्ररूपणा भवति । अतस्तेषां प्रतिक्रमणमिति चतुर्थो हेतुः । दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । म्रान्तः कोटाकोटी सागरसदृग्नामधेयानाम् ॥ घनस्पतिकायमतिगत उत्कृष्टं जीवस्तु संवसेत्कालम् । अनन्तं दुरेन्तं समयं गौतम मा प्रमाद्य ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy