________________
यक्तिश्चिदेतत् । अत एव श्राद्धप्रतिक्रमणसूत्रर्णावपि " पडिसिद्धाणं करणे" इति व्याख्याने विपरीतप्ररूपणा विविच्य तत्कृताशुभफलभागित्देन मरीचिरिच दृष्टान्ततयोपदर्शितः। तथाहि-"विवरीअपरूवणाए" त्ति च शब्दः पूर्वापेक्षया " विवरीअं वितहं उस्सुत्तं भण्णइ, परूवण्णा पत्रचणा देसनत्ति णे पजाया" विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा तस्यां सत्या प्रतिक्रमणं भवति सा चैवरूपा
" सिवायमए समए परबगंतवायमहिगिश्च । उस्सग्ग-ववायाइसु कुग्गहरूवा मुणेयव्वा ॥१॥ पिंडं असोहयंतो अचरित्ती इत्थ संसओ णस्थि ।
चारित्तंमि असंते सव्वा दिक्खा निरस्थिया ॥२॥ एवं उस्सग्गमेव केवलं पण्णवेइ । अपवायं च
चेइअपूआकजा जइणा विहु वयरसामिणव्य किल । अभियमुअमरीण व चीपासे विन हुदोसो ॥ ३॥"
" लिंगावसेसमितेवि वंदणं साहुणा वि दायव्वं ।
मुक्कधुरा संपागडसेकी इच्चाइ वयणाओ॥" अहवा१ विपरीतं वितथं उत्सूत्रं भण्यते, प्ररुपणा प्रज्ञापना देशनेति एषां पर्यायाः ।
स्याद्वादमये समये प्ररूपणैकान्तवादमधिकृत्य । उत्सर्गापवादादिषु कुप्रहरूपा ज्ञातव्या ॥ १ ॥ पिण्डमशोधयन्नचारित्री अत्र संशयो नास्ति ।
चारित्रेऽसति सर्वा दीक्षा निरर्थका ॥ २ ॥ एवमुरतर्गमेव केवलं प्रज्ञापयति । अपवादं च
चैत्यपूजाकार्यान् यतिनाऽपि खलु वनस्वामिनेव किल। अनिकसूतसूरिणेष चैत्यावासेऽपि नैव दोषः ॥ ३ ॥ लिजावशेषमात्रेऽपि चन्दनं साधुनाऽपि दातव्यम् ।
मुक्तधूः संप्रकटसेवी इत्यादि वचनात् ॥ अथवा