________________
१३५
उम्मग्गदेणार चरणं णासंति जिणधरिंदाणं ।
चावण्णदंसणा खलु नहु लब्भा तारिसा दहुं ।। ३ ।। ”
इत्यागमवचनानि श्रुत्वाऽपि स्वाग्रहग्रस्तचेतसो यदन्यथा (अ) क्षते विदधति च तन्महासाहसमेव, अनवक्पारासारसंसारपारोदर विवरभाविभूरिदुःखभाराङ्गीकारादिति ॥
तथा श्राद्धविधिवृत्तावप्याशातनाधिकारे प्रोक्तम्" एतासु चोत्त्रभापणार्हद्गुर्वाद्यज्ञादिर्महत्याशातनाऽनन्तसंसारहेतुथ साचद्याचार्य मरीचि - जमालि-कूलवालकादेवि । यतः -- उस्मानाणं बोहणासो अगंतसंसारो । पाणचरवि धीरा उस्तुतं ता ण भासति ||
fareervaari आयरिअं गणहरं महिडीय | " इत्यादि ॥
तथा योगशास्त्राप्युक्तम्- "भगवानपि हि भुवनगुरुरुन्मार्गदेशात्सागरोपमकोटाकोटी यावद्भवे भ्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिरिति । तथा तत्रैव- "अल्पादपि मृषावादाद् " इत्यस्य व्याख्या - " या त्वत्वस्यापि मृषावादस्य महानर्थहेतुत्वे संमतिवचनमिदमुपदर्शितम्
अहह सयलन्नपावा वितहपनवणमणुमवि दुरंतं ।
जं मरीभव उवजिय-दुक्कय अवसेस - लेस वसा || १ ॥ उमार्गदेशको मार्गनाशको गूढहृदयमायावान् । roties सशल्यः तिर्यग्गतिं बध्नाति जीवः ॥ २ ॥ उन्मार्गदेशनया चरणं नाशयन्ति जिनवरेन्द्राणाम् । व्यापन्नदर्शनाः खलु नैव लब्धा तादृशा दृष्ट्वा ॥ ३ ॥ १ उत्सूत्रभावकानां बोधिनाशोऽनन्तसंसारः ।
प्राणत्यागेऽपि धीरा उत्सूत्रं ततो न भाषन्ते ॥ तीर्थकर प्रवचनश्रुतमाचार्य गणधरं महर्द्धिकश्च । अहह सकलान्यपापाद् वितथप्रज्ञापनमण्वपि दुरन्तम् । यम्मरीचिभवे उपार्जितदुष्कृतावस्त्रे सलेशषशात् ॥ १ ॥ सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवने अतुल्यमल्लोऽपि । गोपादिभिरपि बहुशः कदर्थितस्त्रिजगत्प्रभु... गो-ब्राह्मण- -भ्रूणान्तका अपि केचिदिष्ट दृढप्रहारादयः । बहुपापा अपि च सिद्धा किल तस्मिन्नेव भवे ।
२