________________
व्याख्या-संविग्नो भवभीरुरनुपदेशं नञः कुत्सितार्थत्वेन कुत्सितोपदेशमागमबाधितार्थानुशासनं न ददाति - परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किंभूतः सन् १ इत्याह- दुर्भाषितमनागमिकार्थोपदेशं कटुविपाकं दारुणफलं दुरन्तसंसारावहं मरीचिभवे महावीरस्येव, जानन् - अवबुध्यमानः । को हि पश्यन्नेवात्मानं कूपे क्षिपतीत्यादि ।
तथा श्रावकदिनकृत्यवृत्तावप्युक्तम् - " विपरीतप्ररूपणा उन्मार्गदेशना । इयं हि चतुरन्तादभ्र भवभ्रमणहेतुर्मरीच्यादेरिवेति ॥ " धर्मरत्नप्रकरणसूत्रवृत्त्योरप्युक्तम्
१३४
“ 'संविगोवसं ण देइ दुब्भासिंयं कडुविवागं । जाणतो तंमिता अतहक्कारो उ मिच्छत्तं ॥
93
२
“ ज्वलज्ज्वालानल प्रवेशका रिनरसाहसादप्यधिकमतिसाहसमेतद्वर्तते यदुसूत्रप्ररूपणा - सूत्रनिरपेक्षदेशना कटुविपाका दारुणफला जानानोऽवबुध्यमानोऽपि दीयते - वितीर्यने निर्देशो निश्वयः सूत्रबाह्ये- जिनेन्द्रानुक्तेऽर्थे - वस्तुविचारे । " दुब्भासिएण इक्केण मरीह दुक्खसागरं पत्तो । भणिओ कोडाकोडी सागरसरिणामधिजाणं ॥ उस्सुत्तमायरंतो बंधइ कम्मं सुचिक्कणं जीवो । संसारं च पवढइ, मायामोसं च कुव्वइ य ॥ १ ॥ उम्मग्गदेसओ मरगणासओ गूढहिययमाइलो | सढसीलो असलो तिरिहउं (अगई) बंधइ जीवो ॥ २ ॥ संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । जानन् तस्मिंस्तथा अतथाकारस्तु मिथ्यात्वम् । अतिसाहसमेतद् यदुत्सूत्रप्ररूपणा कटुविपाका । जनानो ह्यपि दीयते निर्देशः सूत्रबाह्येऽर्थे ॥ दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । भणितः कोटाकोटीसागरसदृग्नामधेयानाम् ॥ उत्सूत्रमाचरन् बध्नाति कर्म सुचिकणं जीवः । ससारं च प्रवर्धते मायामृषा च करोति च ॥ १.७.
३
४
" अइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा । जाते हि विदिज्जइ विदेस्सो सुतवज्झत्थे ||
"
"