SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२९ संवन्धिकष्टप्रशंसादिना महानिशीथे परमाधार्मिकमध्योत्पत्तिरुक्ता। तथा च तत्पाठः- . . . ज भिक्खू वा भिक्खुणी वा परपासंडीणं पसंर्स करेजा, जेयाविणे गिण्डवाणं पसंसं करेजा, जे णं णिण्हवाणं आययणं पविसेजा, जे णं णिण्हवाणं गंथ-सत्थ-पय-क्खरं वा परवेजा, जेणं णिण्हवाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विन्नाणे इ वा सुए. इ वा पंडित्ते इ वा अभिमुहमुद्धपरिसागए, सिलाहेजा सेवि य णं परमाहम्मिएसु उववजेजा, जहा सुमतित्ति" ॥ . तथा च यः स्वस्य परेषां च गुणानुरागवृद्धिकारणमवगम्यव जिनप्रणीतक्षमादिगुणगणमादाय मार्गानुसारिणां मिथ्यादृशां प्रशंसां करोति तस्य न दोषगन्धोऽपि, प्रत्युत 'अहो सकलगुणसारं जिनप्रवचनम्' इति धर्मोन्नतिरेव स्यादिति भावः ॥४२॥ अथ भवन्तु मिथ्यादृशामपि केऽपि गुणास्तथापि हीनत्यादेव ते नानुमोद्या इत्याशङ्काशेषं निराकर्तुमाहजइ हीणं तेसि गुणं सम्मत्तधरो ण मन्नइत्ति मई। ता कस्सवि सुहजागं तित्थयरोणाणुमनिजा॥४३॥ __जइ हीणति । यदि होनं तेषां मिथ्यादृशां गुणं क्षमादिकं न मन्यते नानुमन्यते सम्यक्त्वधरः, उत्कृष्टपदत्वादिति तव मतिः स्यात् तदा कस्यापि शुभयोगं तीर्थकरो नानुमन्येत, तीर्थकरापेक्षया सर्वेषामपि छमस्थानामधस्तनस्थानवर्तित्वात् । न चैतदिष्टम् , तत उपरितनगुणस्थानस्थानामपि सर्व मार्गानुसारिकृत्यमनुमोदनीयमेव । यच्च यदि हीनं तेषां गुणं सम्यकत्वधरो न मन्यते मतिः। ततः कस्यापि शुभयोगं तीर्थकरो नानुमन्येत ।। ४३ ॥ १ यो भिक्षुर्भिक्षुकी वा परपाखण्डिनां प्रशंसां कुर्यात् , योऽपि च निलवानां प्रशंसां कुर्यात् , यः खलु निहवानांमायतनं प्रविशेत् , यः खलु निहवानां ग्रन्थशास्त्र-पदाक्षरं वा प्ररूपयेत् , यः खलु निहवानां सत्कं कायक्लेशादिन् तपा वा संयम वा ज्ञानं वा विज्ञानं या भुतं या पाण्डिल्यं वा अभिमुखमुग्धपषद्गतः भाषेत सोऽपि च परमाधार्मिकेषु उपरोत, प्रथा सुमतिरिति ।।...
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy