________________
११९
तदुक्तं दशाश्रुतस्कन्धचूर्णै- " जो अकिरियावाई सो भविओवा, णिमा पक्खिओ । किरियावादी पियमा भविओ णियमा सक्कपक्खिओ अंतो पुग्गलपरिअट्टस्स णिमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छदिट्ठी वा हुजत्ति || "
एतत्समंतिपूर्वमुपदेशरत्नाकरेऽप्येवमुक्तम्-तथाहि - "केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना भोक्षसौख्यमनुपमं ज्ञात्वा तदर्थजातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः । तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतमिध्यात्वे दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाक्कायधनादि बलवत्तया भृशमुद्युक्तो विष्णुपुराणोक्तशत धनुर्नृपादिदृष्टान्तेभ्यो वेदपुराणामुक्तिभ्यश्च संजात जिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच्च यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो ज्ञानक्रियादि गर्वादिनाऽन्यदर्शनिसंसर्गाला पजप्रायश्चित्तभिया मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन सुमार्गमपृच्छन् यथा यथा प्रबलपादत्वरितगतिसमा अनअन्तजीव पिण्डात्मक मूलक-सेवालादिभेोजनाग्निहोत्रादिका मिथ्यात्व - क्रियाः प्रबलाः कुरुते, तथा तथा तजनित महारम्भजीवघातादिपापकर्मावेशादश्वग्रीवनृपतिपुरोहितवद् गाढ गाढतरगाढत मदुःखमयकुमानुष्यतिर्यग्नरकादिकुगति पतितो दुर्लभयोधितयाऽनन्तचतुरशितिलक्षजीवयोनिषु भ्राम्यन् शिवपुराद् भृशं दुरवर्त्यैव जायते पुनरनन्तेम कालेन तत्रागामुकत्वात् ।
“किरियाबाई णियमा भविओ, णियमा सुक्कपक्खिओ, अंतो पुगलपरिअहस्स नियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छादिट्ठी वा हुजा " ॥ - इति दशाश्रुतस्कन्धचूर्ण्य पासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्तकरणादुत्तीर्णोऽपूर्वकरण
१ योऽक्रियावादी स भव्यो वा नियमात्कृष्णपाक्षिकः । क्रियावादी नियमाद् भव्यो नियमाच्छुक्लपाक्षिकः, अन्तःपुद्गलपरावर्तस्य गियमात्सेत्स्यति, सम्यग्दृष्टिर्वा मिथ्यादृष्टिर्वा भवेद्दिति ॥
२ क्रियावादी नियमाद् भव्यः, नियमाच्छुक्लपाक्षिकः, अन्तः पुद्गल परावर्तस्य नियमात्सेत्स्यति, सम्यग्दृष्टिर्वा मिथ्यादृष्टिर्वा भवेदिति ॥