________________
११६
सबुद्ध (सु) अइस अअट्टमहापाडिहेर धम्म कहा । तित्थपवत्तणपभिई अणुमोए म जिनिंदाणं ॥ २ ॥ सिद्धत्तमणंताणं वरदंसणनाणसुक्ख विरिआई । इगतीसं सिद्धगुणे अणुमन्ने सव्वसिद्धाणं || ३ || पंचविहं आयारं देसकुलाईगुणे य छत्तीसं । सिस्से अत्थभासणमुहं सूरीण अणुमोए ॥ ४ ॥ अंगाण उवंगाणं पण्णसुअछेअमूलगंथाणं । उवज्झायाणं अज्झावणाइ सव्वं समणुमने ॥ ५ ॥ समिईगुत्तीमहव्वयसंजमजइधम्मगुरुकुलणिवासं । उज्जअविहारपमुहं अणुमोए समणसमणीणं ॥ ६ ॥ सामाइअपोसहाई अणुव्वयाई जिदिविहिपूयं । एक्कारपडिमपभिई अणुमन्ने सहसणं ॥ ७ ॥ जिणजम्माइसु ऊसकरणं तह महरिसीणं पारणए । जिण सासणंम भत्ती मुहं देवाण अणुमने ॥ ८ ॥ तिरियाण सविरई पताराहणं च अणुमोए । सम्मदंसणलंभं अणुमन्ने तारयाणंपि ॥ ९ ॥
चतुस्त्रिंशद्बुद्धातिशयाष्टमहाप्रातिहार्यधर्मकथा !! तीर्थप्रवर्तनप्रभृतीरनुमोदयामि जिनेन्द्राणाम् ॥ २ ॥ सिद्धत्वमन्तानां वरदर्शनज्ञानसौख्यवीर्याणि । एकत्रिंशतं सिद्धगुणान् अनुमन्ये सर्वसिद्धानाम् ॥ ३ ॥ पञ्चविधमाचारं देशकुलादिगुणांश्च षट्त्रिंशतम् । शिष्येषु अर्थभाषणमुखं सूरीणामनुमोदे ॥ ४ ॥ अङ्गानामुपाङ्गानां प्रकीर्ण कश्रुतच्छेद मूलग्रन्थानाम् । उपाध्यायानामध्यापनादि सर्वे समनुमन्ये ॥ ५ ॥ समिति-गुप्ति- महाव्रत-संयम- यतिधर्म-गुरुकुलनिवासम् । उद्युक्तविहारप्रमुखं अनुमोदे श्रमणश्रमणीनाम् ॥ ६ ॥ सामायिक प्रौषधादि अणुव्रतानि जिनेन्द्रविधिपूजाम् । एकादशप्रतिमाप्रभृतीरनुमन्ये श्राद्ध श्राद्धानाम् ॥ ७ ॥ जिनजन्मादिषूत्सवकरणं तथा महर्षीणां पारणकम् । जिनशासने भक्तिप्रमुखं देवानामनुमन्ये ॥ ८ ॥ तिरयां देशविरतिं पर्यन्ताराधनं च अनुमोदे | सम्यग्दर्शन लाभमनुमन्ये तारकानामपि ॥ ९ ॥