________________
उक्तं चोपदेशपदे
१४
64
एवं पाएण जणा कालणुभावों हपि सख्यवि । जो सुंदरति तम्हा आणासुद्धेसु पडिबंधो ।। " ति ॥
एतद्वृत्तिर्यथां — एवमनन्तरोक्तोदाहरणवलीयो बाहुल्येन जना लोकाः के लानुभावाद्वर्तमानकालसामर्थ्याद् इहापिजैनमतेऽपि सर्वेऽपि साधवः श्रावका नो-नैव सुन्दरा वर्तन्ते किन्त्वेनाभोगादिदोषाच्छात्र प्रतिकूलवृत्तय इति पूर्ववद तसात्कारणादाज्ञाशुद्धेषु — सम्यगधीत जिनागंमा चारवंशाच्छुद्धिमागतेषु साधुषु श्रावकेषु च बहुमानः कर्तव्य इति ॥ ३० ॥
नन्वेवं विधिविकलब्यवहारस्याराधकत्वाप्रयोजकत्वेऽपि विविशुः द्वव्यवहारस्य भावहीनस्याप्यारीधकत्वप्रयोजकत्वे किं बधिकं परं प्रति) तस्य निश्चयप्रापकत्वाद् इत्यत आह
भावुझियववहारा ण किंपि आराहगत्तणं होई । भावो उ वोहिबीज सव्वण्णुमयमि धोवोवि ॥ ३१ ॥
भावोज्निति । भावोज्झितव्यवहाराद् मेवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि न किमप्याराधकत्वं भवति परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याकारित्वाद् । भीवस्तु सर्वज्ञमते स्तोकोsपि बोधिबीजम्, विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद् | अ एवापूर्वा धर्मचिन्ताऽपि प्रथमं समाधिस्थानमुक्तम् ।
१
तदुक्तं समवायाङ्गे - " धम्मचिता वां से असमुप्पण्णपुव्वा समुप्पा सव्वं धम्मं जाणित्तए "ति ॥
एतद्द्वृत्तिर्यथा — “तंत्र धर्मा जीवादिद्रव्याणां संयोगोत्पादादयः स्वभावास्तेषां चिन्ता-अनुप्रक्षा, धर्मस्यें वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य 'हरिहराभावोज्झितव्यवहारान्न किमप्याराधकत्वं भवति । भावस्तु बोधिबीजं सर्वज्ञमते स्तोकोऽपि ॥ ३१ ॥
एवं प्रायेण जना कालानुभावादिहापि सर्वेऽवि । न सुन्दरा इति तस्मादासा युद्धेषु प्रतिबन्धः ॥ धर्मचिन्ता वा तवात् समुत्पथरा सबै धर्मे हातुन ॥