SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तइए भंगेत्ति। श्रुतयाँश्चैव शीलवाँश्च साधुस्तृतीयभङ्गे साराधक लक्षणे समवतारणीयः, उपरतत्वाद् भावतो विज्ञातधर्मत्वाच्च विप्र-: कारस्यापि मोक्षमार्गस्याराधकत्वात् । श्राद्धोऽपि चोएचारासृतीयभङ्गएव, देशविरतौ सर्वविरत्युपचारात् ज्ञानदर्शनयोश्चाप्रतिहतत्वात् । तत्र च चतुर्थभङ्गे सर्वविराधकलक्षणे भवाभिनन्दी क्षुद्रत्वादिदोषवान् देशतोऽप्यनुपरतो मिथ्यादृष्टिरिति ॥ २९ ॥ ___ अत्र केचिद्वदन्ति यो मिथ्यादृष्टिरन्यमार्गस्थः स सर्वविराधको . भवतु, यस्तु जैनमार्गस्थः स भवाभिनन्द्यपि न तथा, व्यवहारस्य : बलवत्त्वात् , “ ववहारोवि हु बलवन्तोः" इति वचनमामाण्यादितिः । तन्मतनिराकरणार्थमाह--. भावो जेसिमद्धो ते ववहारद्वियापि एरिसया। णिच्छयपरंमुहो खलु ववहारो होइ उम्मग्गो॥३०॥ भावोत्ति । भावश्चित्तपरिणामो येषामशुद्धः-अपुनर्यन्धकाचुत्ती- ... नत्वेन लेशेनापि निश्चयास्पर्शी ते व्यवहारस्थिता अपि-स्वाभिमतैहिकप्रयोजनार्थ व्यवहारमाश्रिता अपि ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गों भवतीति न तेषां लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलवानभ्यधाथि स निश्चयप्रापको न तु तदप्रापकः । अत एव अधिधिनायभ्यासो विधेयः, दुःषमायां विधेदुर्लभत्वात् , तस्यैव चाश्रयणे मार्गाच्छे देवसइत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थ विधियन्त एक व्यवसाहतुः शास्त्रे कर्तव्यातयोपदेशितः। तदुक्तं पश्चाशके " औलोइऊण एयं तंतं पूवाघरेण सरीहि । विहिजत्तो कायवो मुद्धाण हियडया सम्मं ।।" इति । भावो, येषामशुद्धस्ते व्यवहारस्थिता अपीदृशकाः । : निश्चयपराङ्मुखः खलु व्यवहारो भवत्युन्मार्गः ॥ ३०॥ १ व्यवहारोऽपि. खलु बलवान् । ' आलोच्य एतं तन्त्रं पूर्वापरेण सूरिभिः । विधियन्तः कर्तव्यो मुग्धानां हितार्थाय सम्यग-. ... .. .
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy