SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ {{ एतद्वत्तिर्यथा--दीक्षाविधानं जिनदीक्षाविधिरेतदनन्तरोक्तं भाविज्जतं तु' ति भाव्यमानमपि पालोच्यमानमपि आस्तामासेव्यमानं सद्बन्धकापुनबन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशवोऽपिशद्वार्थ एवकारार्थों वा, तत्रनीत्या-आगमन्यायेन, कयोः ? इत्याह-सकृदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थिति बन्धनं यास्तौ सकृदपुनर्बन्धको तयोः, सकद्वन्धकस्यापुनबन्धकस्य चेत्यर्थः । तथा यो प्रथाप्रवृजकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसप्ततिलक्षणां स्थिति भन्त्स्यति असौ सकृद्धन्धक उच्यते, यस्तु तां तथैव क्षुपयन् ग्रन्थिप्रदेशमागतः पुनर्नतां मन्त्स्यति भत्स्यति च ग्रन्थि सोपुनर्बन्धक उच्यते । एतयोश्नाभिन्नग्रन्थित्वेन कुग्रहः संभवति, न पुनर्विरतसम्यग्दृष्ट्यादीनाम्, मार्गाभिमुखमार्गपतितयोस्तु कुनइसंभवेपि तत्त्याग एतद्भावनामात्रसाध्य इत्यत् उक्तं-सकृद्धन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवमारोप्यते इति कुनहविहमसदभिनिवेश्वियोगं लघु शीघं करोति विधत्ते इति ॥” तथा च धर्ममात्रफलानुष्ठानवतां गीतार्थनिश्रितमाधुश्रावकाणा: मपि भावतोऽनधिगतश्रुतज्ञानत्वाच्छीलवत्त्वाच देशाराधकत्वमेव त: थैव परिभाषणात्, चारित्रमोहनीयक्षयोपशमविशेषाद्रावतोऽधिगतश्रुतज्ञानानां शीलवतां द्रव्यतोऽल्पश्रुतानामपि माषतुषादीनां त्वेवं सर्वाः राधकत्वमेव परिशिष्यते इति द्रष्टव्यम् ॥ २७॥ विवेचितः प्रथमो भङ्गः, अथ द्वितीयं भङ्गं विवेचयनाहदेसस्स भंगओ वा अलाहओ वा विराहगो बीओ। संविग्गपक्खिओ वा सम्मट्ठिी अविरओ वा ॥२८॥ __देसस्सत्ति । देशस्य मोक्षमार्गतृतीयांशभूतस्य चारित्रस्य गृहीत: स्य भङ्गादलाभाद्वा देशस्य विराधको ज्ञेयः। स च देशभङ्गापेक्षया संविनपाक्षिको देशाप्राप्त्यपेक्षया चावितसम्यग्दृष्टिः, तथा च ज्ञानदर्शनवत्त्वे सति चारित्रभङ्गप्राप्त्यन्यतरवत्त्वं देशविनाधकत्वमिति परिभाषितं भवति ॥ इत्थं च जिनोक्तानुष्ठानमधिकृत्यैव कृतप्रतिज्ञाः देशम्य भङ्गतो वा आराधको वा विराधको द्वितीयः । , संविग्नपाक्षिको वा सम्यग्दृष्टिरविरतो वा ॥ २८ ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy