________________
पढमकरणभेएणं गंथासन्नो जई व सड्ढो वा। णेगमणयमयभेआ इह देसाराहगो णेओ ॥२७॥ - पढमत्ति। प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण ग्रन्थ्यासनो ग्रन्थिनिकटवर्ती अपुनर्बन्धकादिभावशाली यतिर्वा श्राद्धो या इह प्रकृतविचारे नैगमनयभेदात्प्रस्थकन्यायेन-विचित्रावस्थाऽभ्युपगन्तृनैगमनयमतविशेषाश्रयणाद्देशाराधको ज्ञेयः। ... अयं भावः-नीतार्थस्तावत्प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केबांचिजिन पूजा-तपोविशेष-प्रतिक्रमण-सामाधिकादि श्रावकधर्म समर्पयन्ति, केषांचिच्च प्रव्रज्यामपि; तेषां चाव्युत्पन्नइशायां सदनुष्ठानरागमात्रेग.तदनुष्ठानं.धर्ममात्रहत्तया पर्य. बत्यति । तदुक्तं पूजामधिकृत्य विशिकायाम्-.
“पढमकरणभेएणं गंथासम्बस्स धम्ममित्तफलो। . साहुत्तगाइभाको जायइ तह नाणुबंधत्ति ॥” , तपोविशेषमाश्रित्योक्तं पश्चाशके
" एवं पडिवत्तीए इत्तो मग्गाणुसारिभावाओं ।
चरणं विहिअं बहवे पत्ता जीवा महाभागा ।।" तथा प्रव्रज्यामाश्रित्य.तत्रैवोक्तम्- .
“ दिक्खाविहाणमेंअं भाविज्जतं तु तंतणीईए । । सइअपुणवंधगाणं कुगाहविरहं लहु.कुणइ ॥"... प्रथमकरणभेदेन ग्रन्थ्यासन्नो यतिर्वा श्राद्धो वा। नैगमनयमतभेदादिह देशाराधको ज्ञेयः॥ २७ ॥ प्रथमकरणभेदेन प्रन्ध्यासनस्स धर्ममात्रफलो। साधुत्वकादिभावो जायते. नानुबन्ध इति ॥ . एवं प्रतिपत्त्येतः मार्गानुसारिभावात् । .. चरणं विहितं बहवो प्राप्ता जीवा महाभागाः ॥: दीक्षाविधानमेतद् भाव्यमानं तु तन्त्रनीत्या। मदपुनर्बन्धकयोः कुग्रहविरहं लघु करोति. ॥ .