________________
लोइ अमिच्छता ओत्ति | 'लौकिक मिथ्यात्वाल्लोकोत्तरिकं तत् मिथ्यात्वं महापापम्' इत्येकान्तो न युक्तः; येत्परिणामा बहुविकल्पा नानाभेदाः संभवन्ति । तथा च यथा लौकिक मिथ्यात्वं तीव्रमन्दादिभेदान्नानाविधं तथा लोकोत्तरमपीति न विशेष:, प्रत्युतं ग्रन्थिमैदानन्तरमल्पबन्धापेक्षया लोकोत्तरमेवाल्पपापमिति । तदुक्तं योगबिन्दुसूत्रवृत्त्योः
" भिन्नग्रन्थैस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बोधो ग्रन्थिमुल्लङ्घय देशितः ॥
'भिग्रन्यस्तृतीयं तु अनिवृत्तिकरणं पुनर्भवति । एवं सति यत्सिद्धं तदाह-सम्यष्टजीवस्य ' अतो हिं' अंत एवं करणत्रयलाभादेवं हेतोः ' ন' नैव 'पतितस्य ' तथाविधसंक्लेशात्परिभ्रष्टस्य अतो लभ्यते बन्धो ज्ञानावरणादिपुद्गलग्रहरूपः कीदृशः ? इत्याह-' ग्रन्थि ' ग्रन्थिभेदकालभाविनीं कर्मस्थितिमित्यर्थः, ' उल्लङ्घय ' अतिक्रम्य 'देशितः' सप्तति कोट्यादिप्रमाणतया प्रज्ञप्तः, " बंधे ण वोलह कयाह " इत्यादिवचनप्रामाण्यात् ॥
33
ܐ
“ एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ||
,
एवं ' ग्रन्थेरुल्लङ्घनेन बन्धाभावात् ' सामान्यतः न विशेषेण ज्ञेयः परिणामोsस्य - सम्यग्दृशः ' शोमनः प्रशस्तो मिथ्यादृष्टेरि सतः' तथाविधमिथ्यात्वमोहोदयात् कुतः ? इत्याह-' महाबन्धविशेषतः ' इह द्विधा बन्धः; महाबन्ध इतरबन्धश्च । तत्रं मिथ्यादृष्टेर्महान्थे, शेषश्वेतरस्य । ततो महाशेषतोऽवस्थान्तरविशेषात् । इदमुक्तं भवति - लब्धसम्यक्त्वस्य प्राणिनो मिथ्याहgst न सामान्यमिथ्यादृटेरिवं बन्धः किन्तु कश्चिदत्यन्तन्यूनः ॥
नद्विशेष एव कुतः ? इत्याह
"सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो न त्वेकापीतरस्य तु ।।
।
१ बन्धेन नातिक्रामति