SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ०३ रुचिश्च न निवृत्ता, तस्य खमत्यनुसारेण सदाप्रवृत्ते हज्ञानकष्टे पति किंचित कदाचित्परिणामविशेषवशादागमानुपात्यपि स्यात् । तदुक्तमुपदेशमालायाम् - “ अपरिणिच्छिय सुअणिहसस्स केवलमन्भिन्नसुत्तचारिस्स | सम्बुजमेणवि कयं अन्नाणतवे बहुं पंडइ ।। " इति । एतद्वृत्तिर्यथा - " - " अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसद्भावो येन स तथा तस्य, केवलमभिन्नमविवृतार्थं यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मों यस्य सोऽभिन्नसूत्रचारी तस्य सर्वोद्यमेनापि समस्तयत्नेनापि कृतमनुष्ठानमज्ञानतपसि पञ्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति ॥" " यद्यपि खमत्या प्रवर्तमानानां घुणाक्षरन्यायात्समागतं किंचिच्छुद्धमपि कृत्यं नागमानुपाति, अन्यथा निहृवानामपि तदापत्तेः; तथाऽपि शुद्ध कियाजन्यनिर्जराप्रतिबन्धकस्वमतिविकल्पे यत्किञ्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम्, न तु मम्मतानुसारित्वेनै बागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः । तदेवंविधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपखी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ॥ २५ ॥ ननु ' लौकिक मिथ्यात्वाल्लोकोत्तरमिध्यात्वं बलीय:' इति हे तोरुभयोर्महाभेद एव इत्यत आह लोइअमिच्छत्ताओ लोउत्तरियं तयं महापावं । इअ गंतो जुत्तो जं परिणामा बहुविअप्पा ॥२६॥ लौकिक मिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् ! इत्येकान्तो न युक्तो यत्परिणामा बहुविकल्पाः ॥ २६ ॥ अपरिनिश्चितश्रुतनिकषस्य केवलमभिन्नसुत्रचारिणः । सर्वोमेनापि कृतमज्ञानतपसि बहु पतति ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy