________________
अयं भावः -- एकाकिनस्तावत्यावश्चारिचासंभव एव, स्वयं गोतास्वतन्निश्रितागीतार्थस्य वा चारित्रसंभवात् । न हि चारित्रपरिणामे सति गुरुकुलवासमोचनादिकम समञ्जसमापयते ।
उक्तं च पञ्चाशके-
ताचरrरिंग एवं असमंजस इह होइ । आसवसिद्धियाणं जीवाण तहा य भणियभिणं ॥ नाम होड़ भागी थिरवरो दंसणे चरिते च । धन्ना आवकाहाए गुरुकुलवासं पण मुंचति ॥
ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलवासैकाकिविहारयागुणदोषविपर्यासमवबुध्यमानस्य खाभिनिवेशातपोरतस्याजागमिकत्वेनैकाकत्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बहसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् बाह्यवदसाधुत्वमेव
तदुक्तम्
२
" जे उ तह जित्या सन्मं गुरुलाघवं अयागंता । साहा किरिया पवयविसावा खुद्दा || पायं अभिठी तमा (वो) उ तह दुक्करंपि कुष्यंता । झव्व ण ते साहू धंखाहरणेण विनेया ॥ त्ति !
59
तथापि न सर्वेषां सदृशः परिणाम इति यस्यैकाकिनो विहारिणो नातिकरः परिणामः, किन्तु मृगपर्यदन्तर्गतस्य साधारपवादादिभीरुतयैव तथाविधकर्मवशाद् गच्छवास भीरुतयैवैकाकित्वं संपन्नम्, सूत्रततो न चरणपरिणामे एतदसमञ्जसामेह भवति । आसन्नसिद्धिकानां जीवानां तथा च भणितमिदम् ॥ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति ॥ ये तु तथा विपर्ययार्थाः सम्यग् गुरुलाघवमजानन्तः । सद्ग्राहा क्रियारता प्रबचननिन्दावहा क्षुद्राः ॥ प्रायोऽभिन्नन्नन्थिः तपस्तु तथा दुष्करमपि कुर्वन्तः । वाह्या इव न ते साधवः ब्यांक्षाहरणेन विशेयः ॥